पृष्ठम्:वेदान्तकल्पतरुः.pdf/५१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५८
वेदान्तकल्पतरौ [त्र्प्र.३ पा.३ त्र्प्रधि.२८-२९
 

नादप्रणदिमहङ्कारविज्ञानं नानेव भिनं ततो ऽङ्गाधिक्यास् फलाधिक्यं युक्तम् । दृष्टो हि मणिविक्रये वणिक्बरःीनाऽनकृतीः फलभेदः । तस्माद्यदेड़ कर्म विद्ययेनीयादिविषयया श्रद्धयास्तिक्यबुट्टा पनिपढ़ सतर्देवताध्यनेन करोति तदेव कर्म वीर्यघचरं भव*ि ॥

६५३ । १
प्रदानबदेव तदुक्तम् ॥ ४३ ॥

पूर्वत्र फलभेदात् कर्माङ्गानां सदट्टोपासनानां च नित्याऽनित्यत्वः रूपः प्रयेगभेद उक्तः इह तु वायुप्राणयोस्तत्त्वाऽभेदात्प्राप्तिलक्षणफलैया चोपासनप्रयेणैक्यमित्यभिनेत्य पूर्वपक्षमाह तदिति । उत्पन्नेति । उपन्या उपासनया गुणानां संवेग इत्यर्थः । संवर्गविद्यायां ह्यन्नघनदेभवति य एवं वेदेति विधेः पृथगुत्पत्तिरस्मि । घजसनेयके ऽप्यस्ति एकमेव व्रतं चरेदिति । तथेपक्रमोपसंहारेति । अथेममेध न मृत्युर्ये ऽयं मध्य मः प्राण इत्युपक्रम्य प्रामद्वारा एष सय उदेतीत्युपसंहार इति । यदुक्तमध्य मादिविभागस्योत्पन्नशिष्टत्यन्न विद्य।भेदकत्वमिति । सत्यं न विद्याभेदं ब्रमः किं त्वेकस्यमेष बिद्यायां ध्येयभेदात् प्रयोगभेदं यय ऽग्निहोत्रभेदे उत्यनशिपैर्दध्यादिभिः क्रियमाणः प्रयेगा: भिद्यन्तएवमिहेत्य अग्निहो श्रस्येवेति । अग्निहोत्रस्य दथितन्दुलादिवदध्यनस्य कृते अध्ययनार्थमयं पृथगुएदेश इति येजना । इवझरे धर्मिण उपमार्थे वत्कारो धर्मस्य । घयेयं द्यपि परिच्छिन्नत्वं तथाप्यन्यदीनपेक्ष्यापरिच्छिन्नत्वमति कारण त्वेन सते ऽपि बहुकालव्यापित्वात् । अते भाष्योक्तं वय्वानन्त्यमुपपन्न मित्याह वायुः खल्विति । संवृणुते संहरति । देवताकाण्डधकरः रणस्य प्रधानभेदविषयस्य पूर्वपक्षे सिद्धान्तं चाह मिलितानामित्यादिना । त्रिपुरोडाशेरै हि प्रथमपुरोडाशप्रदाने या याच्या या पुनप्रयोगे ऽनुवाक्या या च पूर्वमनुबध्या सा घश्चद्यज्या भवति । व्यत्यासमन्वहेत्यनेनाभिहिती तत्प्रयेगभेदे घटते एकस्य ऋच ऋस्मिन्प्रयेगे याज्यान्यायत्वविरोधा ६५४ । २ दित्याह याज्यानुवाक्याव्यत्यासेति । अध्वर्येण यजेति प्रेषे कृते प्रयु


अत्र सप्तवं शं तदर्धारणाधिकरणं पूर्ण । तत्र सूत्रम् १-विधैरणानियमस्स दृष्टैः पृथगध्यप्रतिबन्धः फलम् ४२ / + ठसमानार्थम् इति । पु• £f•।