पृष्ठम्:वेदान्तकल्पतरुः.pdf/५१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५७
तन्निर्धारणाधिकरणम् ।

कामस्य यूपं कुर्यादित्यादिवत्फलविधयः ऋतूपकारद्वारेण व्यवहितफलेपादा नाद्वरमव्यवहितयुतफलस्य साध्यत्वधिपर्णिम इति फलविधिस्वे प्राप्ते राद्धा न्तः पर्येतदहरणमश्रित्याचार्येण प्रवश्यंते युक्तं पर्णतायामित्यादिना । ६५१ । २०

तचेतावत्सर्घदाहरणरोषत्वेन वक्तव्यम्। राचिस चाणमगत्य विपरि णम आश्रितः इह तु क्रसूपकारस्य द्वित्वन्न विपरिणाम इति पर्नेता किं साक्षात्फलसधनमुन्न क्रियाद्रव्यमाश्रित्य । नाद्य इत्याह न हीति । उत्प तिमत इति । साक्षादुत्पत्तिमत इति सादुत्पत्तिः क्रियाया इति क्रियत इत्यर्थः । यत्तु पूर्वपक्षे उक्तं खदिरतावत् पतयः फले विधिरिति सन्निरस्यन् द्वितीयं प्रत्याह नापीति । वादिरतायां यया प्रकृतक्रतुसंबन्ध घान् यूप आग्रय एवं तदाश्रयस्तस्य पर्णतायाः प्रकृते नास्ति तस्या अनारभ्यायतत्वादित्य। । खबिरतायः प्रत्यक्षविधिप्रवणत् सत् मंपदयुक्तफलश्रयणाच्च युक्तः फले विधिरित्यपि द्रष्टव्यम् । क्रत्वविशिष्टे यास्तिक्रियाणां फलसाधनत्वेन प्रधानकर्मत्वमुक्तं तदाक्षिपति नन्विति । ओंकारस्येत्युक्तमिति । व्यग्नेश्चःसमञ्जसु *मित्यचेत्यर्थः । न चानुपये गमीप्सितमिति । अन्यार्थं विनियुक्तं द्व्यं फलत्यादीप्सितम् ईप्सितं च संस्काय न त्वङ्कारो ऽनुपयुक्तत्वादित्यय: । या तु कमलप द्वितीय लेकेषु पञ्चविधं समेपासीतेत्याद्या सा खप्तम्यर्थेत्यादित्यदिमतय इत्यच वक्ष्यते । अयं भाष्यं न चेदं फलश्रवणमथैषादमयं युक्तं प्रतिपत्तुम् । तथा हि गुणघाद आपद्यत । फलेपदेशे तु मुख्यवादोपपतिरिति । तदनुपपन्नः मिव वर्तमानापदेशत्वेनपासनफलेषु साध्यत्वविपरिणमात्मकलक्षणाग्रयणा दत आह अर्थवादत्वमाम्रवहति । वर्तमानादुपदेशाद्विपरिणाममन्तरेण फलसिद्धो विरोधमाह अत एवेति । प्रयजादीनामफलत्वं यत्तप्रथमे काण्डे ६५३ पारायेंनक्तं तदिहापि स्वीकृतं तद्वर्त्तमानापदेशस्य फलपरत्वे सति न शक्यं निर्बहुमित्यर्थः । तेनङ्कारेणेभचापि कर्म कुरुत: यश्चैतदक्षरमेयमाप्यादि गुणकं वेद यश्च न वेद । दृष्टं हि हरीतकीं भक्षयतेस्तद्रसतरयेविरेचकं फलमिति पूर्वपक्षयित्वा सिद्धान्तमाह नाना त्विति । कर्मङ्कारमात्रता


ध्या स अ• ३ प• ६ स• ६ । • यह भ• भ• ४ प• ९ हू।