पृष्ठम्:वेदान्तकल्पतरुः.pdf/५१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५६
वेदान्तकल्पतरौ [त्र्प्र.३ पा.३ त्र्प्रधि.२७
 

नस्य स्वकालादपकर्षेण सदाश्रितप्राणनि।चस्यपकर्षकमित्याश्च तद्रज नपक्षइति । यदा च प्रायम्यात्मको धर्मः सत्येथ भेजने घिष्ठितस्तदा धऍपि प्राणाग्निहोत्रं सत्येव भेजने स्यातथा च या श्रुतिर्द्धर्मलोपं न सहते सा नतरां धर्मिलेपं सहेतेति तान्निरस्तम् अनित्यत्वे ऽपि तदुपपत्तेरित्याह यस्मिन्पक्षइति । ननु स्वामिभेजनस्य स्वकालादपकर्षे एव युक्तः शस्त्र न्तरविरोधादतः प्राणाग्निहोत्रस्यैव भेजनकालादपकर्ष इत्याशङ्क्य परिहरति नन्वित्यादिनः ॥

६५१ ।e
तन्निर्धरणनियमस्तद्दष्टेः पृथग्ध्यप्रतिबन्धः फलम् ॥ ४२ ॥

अनित्यभेजनप्रितप्राग्निहोचव नित्यकर्माङ्गाश्रितेपास्नीनां नि. त्ययमिति पूर्वपक्षमाह यथेत्यादिना । कर्माङ्गाश्रितस्यापि गोदोहनबद नित्यत्वमाशङ्कानारभ्यधीनत्वादुपास्नीनां वाक्यात् क्रतुसंबन्ध एव सिध्यति न फल संबन्ध इति वक्तुं पर्णमयीतमुदाहरति यस्येति । ननु सत्फल वस्वसंभवे किमिति क्रतुप्रवेशात्फलकल्पना अस ग्रह सिद्धवर्तमानेति । राचिख झगत्या विपरिणाम इह त्वस्ति कर्मङ्गत्वं गतिरित्यर्थः । समस्तकामावापकत्वलक्षणेति । आपयिता ४ वे कामानां भवतीत्येत दित्यर्थः । पूर्वेपदे प्रये।जनमुपसुनान (कर्माङ्गाश्रितेपास्तीन) नित्यत्व मित्यहं एवं चेति ।

चतुर्थे स्थितम् । द्रव्यसंस्कारेति । यस्य पर्णमयी जुहूर्भवति न ख पापं श्लेको रोति इत्यनारभ्य किं चिद्रव्ये फलमधीयते । व्यतिष्ठेमप्रकरणे ऽदित्र संस्कारे फलश्रुतिः । यदङ्गं भजनं करोति चक्षुरेव भ्रातृव्यस्य यूके इति कर्मणि च फलं श्रूयते यत्प्रयाजानूयाजा इज्यन्ते चर्म वा एतद्यज्ञस्य क्रियते वर्म यजमानस्य भ्रातृव्याभिभूत्ये इति । तत्र संशयः । किमिमे फलघिथय उत्त मत्वर्थेषु पणतादिषु फलाथेचदा इति । तच खादिर बीर्य


  1. *

अत्र षट्त्रंशम् श्रपराधक्षtणं पूर्णम्। तत्र सूत्रे २-अदरारोपः ४0 उपस्यिसे तस्तद्वचनाएं 8१ ॥ + ( ) एतन्मध्यगे ग्रन्थे नास्ति २-३ युग + चर्म वा एतद्यज्ञस्य क्रियते त नास्ति २-३ पु• ।