पृष्ठम्:वेदान्तकल्पतरुः.pdf/५१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६०
वेदान्तकल्पतरौ [त्र्प्र.३ पा.३ त्र्प्रधि.२९
 

मनोग्रहं ध्यानमययहमासाद्य गृहेमीत्यर्थः । निद्रेतानि नितरां प्रक्षालितानि अत एव गतरसनि रसवत्तापादकस हरिमत्वेन द्वादशाहस्य धूयमाण त्वादित्यर्थः । पत्नीसंयाजान्तान्यहानि संतिष्ठन्तचति वचनाद् द्वादशाहान्तर्ग ६५६ । १६ तानामङ्गां पत्नीसंयाजत्वम्। अवयुज्य एकदेशं विभज्य। देवदत्तस्यङ्गिने दीचैः केशेः स्तुतिः । ननु विसर्गशब्दस्य समाप्तिवचनत्वात्कथम् अङ्गत्वबोधक त्वमत आह अन्तइति । श्रुत्यन्तरबलेनेति । प्रदर्शनार्थमेतत् । एतच्छै तिबलेनाएि भाष्यमुपपन्नं दशरात्रस्य द्वादशाहविकृतित्वाम् । तत्क्रमेणहथुपैष्य तिदेशप्राप्तेषु दशरात्रगतदशमहन्यपि द्वादशाहान्तर्वर्तिदशमहरङ्गस्य मान नस्य प्राप्तेरिति विविधानि देयानि यत्र न सन्ति मानसत्वाप्तदधिवाक्य मिति नामार्थः । वचनानि त्विति । एतज्ज्योतिश्चरणाभिधानादि त्यचानुक्रान्तम् । ननु फलार्थस्यापि क्रत्वङ्गाश्रितत्वादेकप्रयेगत्वं दृष्टमित्या शङ्काह न चास्येति । मनेधृतिष्वग्नित्वदृpविधेरित्यर्थः । षट्त्रंशतं सहस्राश्यात्मने वृत्तरनौनपश्यद् मन इति श्रुतिरिति । ननु निपा तानां चादीनामन्यतः प्रप्रथैद्योतकत्वं दृश्यते एवमेवकारस्यपि इत्याश शाह न चैवमिति । क्रियानुप्रवेशमर्च पूर्वपक्षिणे ; विवक्षितं तच्च दूषितम् स यदि विकल्पं ब्रूयात् तहैि स दृष्यत इत्याह तदतुल्यकार्यत्वेनेति । दृष्टश्चेति सै|चपदसूचितं द्वितीयगतमधिकरणमनुक्रमति अस्ती त्यादिना । बार्हस्पत्यं चरुमाग्नेयैन्द्रपुरोडाशयेर्मध्ये निधायेत्यर्थः । यदि ब्रह्मादयस्त्रये ऽप्यवेध्यमन्यतः प्राप्तास्तर्हि यदि ब्राह्मण इत्यदिन त्वान्निमिती। अपने तु तत्कर्तृकयगविधिरिति । तत्र प्राप्तिप्रकारमाह अत्र यदीत्यादिना । यदि राज्यस्य कर्ता राज तर्हि चयाणां वर्णानां राज्यकर्तृत्वाद्राजसूये च प्राप्तत्वेन तदङ्गवेष्टवपि प्राप्नेर्निमित्तार्थत्वं यदि ६५८ । ३ ब्राह्मण इत्यादेरित्यर्थः । अप्राप्तिप्रकारमाह अर्थ त्विति । पिकनेमेति । येषां शब्दानाम् अर्थेषु न प्रसिद्धेर्युः पिंकनेमादीनां तेषां किं निगमाः दिभ्यो ऽर्थः कल्पनीय उत स्लेच्छप्रसिद्ध एव ग्रह्य इति संदेहे शास्त्रस्थ


द्वादशान्तरं गतratमित २-३ पु• ग्र + संयन्तत्वमिति २-३ पुर शr •

  • व्य- सू• अ १ घ+ १ सू २४ । ॐ घर्वदक्षिणेति २-३ पु• gr•

जै• स• अर २ पन ३ मग ३