पृष्ठम्:वेदान्तकल्पतरुः.pdf/५१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६१
अवैयधिकरणम् पूवंतन्नगतम् ।

त्वान्निगमादिप्रसिद्व एव यथेचे म्लेच्छप्रद्भिरायेणामर्थप्रतिपत्तौ बिम्बप्रसु ङ्गादिति प्राप्ते समुदयप्रसिद्धेरवयवप्रसिद्धिते बलघवात् पिकादीनि पदानि यदूपाणि वेदे दृश्यन्ते तदूपाणामेव तेषां नेच्छेयंविशेषेषु प्रयुज्यमानत्वात् तदर्थं संबन्धे च पदानां बाधाभावाद् विष्टुतिशङ्काऽनुत्थानाद् म्लेच्छप्रसिद्ध एवायें याह्नः । पिकः कोझिलः । नेमोर्युतामरसं पटुमिति प्रमाणलक्षणे स्थितम् । एवं यथा स्लेच्छप्रसिद्धः पिकादिशब्दार्थावधारणकारणम् एधमान् श्राणां स्लेच्छदनाम् एव क्षत्रियत्वजातै* राजशष्टप्रसिद्धिः राजशब्दार्थयधा रणकारणमित्यर्थः । एवं संदेहं प्रदर्शयें पूर्वपक्षमाह नैमित्तकानीत्यादिना । राज्यकर्तुमचे राजशब्द आयम्लेच्छश्च प्रयुज्यते इत्यविवादम् । राज्यमकुर्वति तु क्षत्रियजातिमचे आये राजशब्दं न प्रयुञ्जते म्लेच्छास्तु प्रयुञ्जते इति विप्र तिपत्तिः । तचविप्रतिपत्तिस्थले विरोधाभघाट् राज्यस्य कर्ता राजेति वैषणीि कानां राजवदवेष्टु। प्राप्तिः। प्रश्नं च सत्यां निमित्तार्थत्वं यदि ब्राह्मण इत्यदे स्यादित्याह राज्यस्य कर्तेत्यारभ्य तेनाविप्रतिपत्तेरित्यन्तेन । या तु ६५८ । १३ क्षत्रियमचे राजशब्दप्रयेगे स्वेच्छानामायैः सह विप्रतिपत्तिः तच शास्त्रऽसं. स्कृतायै प्रसिद्ध तद्विहीनतेच्छप्रसिद्विबाधान जातिमाचं राजशब्दार्थः किं तु राज्यकर्तेवातश्च निमितार्थत्वं सस्थमित्याह विप्रतिपत्ताविति । यवव राहवदिति । यवमयश्चरुर्भवति वाराही उपानहचित्यच यवचराहशब्दये लँच्चैः प्रियङ्गवायसयेः प्रयेगादय्यैश्च दीर्घकसूकरयेः प्रयेगादुभयोश्च प्रयेगयेरनादित्वेन तुल्यबलत्वाद् विकल्पेनाभिधानं प्राप्तम् । तदुक्तं प्रमाण लक्षणे । खुमा विप्रतिपत्तिः स्यात् इति । अभिधानविप्रतिपत्तिस्तुल्येत्यर्थः । eिद्धान्तस्तु । शास्त्रस्था घा वन्निमित्तत्वात् । यवमय इत्यस्य हि वाक्यशेषे यदा ऽन्या ओषधये । लायन्त्यथैते मेदमानास्तिष्ठन्तीति धूयते ।

यशश्चान्यौषथिल नै मदन्ते न प्रियङ्गवः । उक्तं हि ।

फाल्गुने छौषधीनां | हि जायते पञ्च शातनम् ।
मेदमानास्तु तिष्ठन्ति यशः कणिशालिनः ॥


क्षत्रियजातमिति २ पु• पा र * सद्धितार्थेति २-३ पु• • । जैः सन् १ पT• ३ इं• = } ॐ ज• सू • • • ९ या - ३ मू• £ । ॥ फालुनै ऽन्यैषधीनामिति २-३ पु• पा