पृष्ठम्:वेदान्तकल्पतरुः.pdf/५८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२६
वेदान्तकल्पतरौ [त्र्प्र.४ पा.१ त्र्प्रधि.११-१२
 

यमष्यविद्यायां साक्षात्कारनिरस्यस्यैकदेशान्तरस्य दर्शनातदिदमभिनेत्य २२ । १८ स्.िहन्तयति यद्यपीत्यादिना । द्रागित्येवेति । तत्र प्रतिबन्धादि त्यर्थः । न त्वारब्धविपाकं न निवर्तयति प्रतिबन्धक्षये तु निधर्मीय तीत्यर्थः। आरब्धविपाकत्वस्य व्याख्यानं संपादितेति । संपदिता जातिः। जन्मायु जीवनं संपादितम् । वितते विस्तीर्यः पूर्वापरीभूते वर्तमानः सुखदुःखेषभेगश्च संपादिते येन तत्कर्मजातं तथेःक्तं सद्म द्रागित्ये । न निवर्तयतीत्यर्थः । समुद्धरन्ती उद्धृत वृविः फलारम्भाय यस्य तत्तथा । परितः सुमन्तात्प्र द्योतमात्तं बुद्धिसत्वं बुद्धिगतसत्वपुणे ब्रह्मज्ञानाकारेण परिणाले। येषां ते तथेक्तः । ज्योग्जविता उज्वलनचिता । कल्पे ऽवा. न्तरकल्पः । यदुक्तमुभयविधाने वाक्यं भिद्यतेति तत्राह तावदेव चिर- मितीति । श्रुत्यन्तरेति । उद्दालकादीनां देहधारणविषयं श्रुत्यन्तरम् । उपजीव्यय अधि अविद्याया ज्ञानेन आत्मारब्धकर्मण्यश्रित्य ज्ञानेट यस्तदनिवर्तकाचे स्वतन्त्रयुक्तिर्न भवति । किं त्वन्यतः सिद्धे ऽर्थे ऽभ्युच्याः र्थेत्याह तदेतदभिसंधायेति । अभ्युपेत्यान्यत्र वस्तुतबखक्षात्काराऽचिः ये: सहनम्नस्थनमिहाऽविवैकदेशवदात्मभवसाक्षात्कारयेरविरोध उ. क्तः । इदानीमन्यचपि न विरोधनियम इत्याह न चेदमिति । सम- द्वये सन्निधाने । यथा प्रतिबिम्बद्विचन्द्रभ्रमस्यौपाधिकत्वाच्चन्द्वैकत्वसाक्षा त्कारेण सहानुवृत्तिरूपाधिनिवृत्तं निवृत्तिः प्रमाणसिंह एवं निरुपाधिकभ- मस्यापि सान्तकरणस्य तत्कर्तृत्वादेस्तदुपादानाविद्यालेशस्य च ब्रह्मस क्षात्कारेण सहानुवृत्तिः प्रारब्धवैपरमे च निवृत्तिरुदलकादिदेहधारण विषयऽत्यादिप्रमाणसिट्टा स्वीकर्तव्येत्यर्थः । ननु द्विचन्द्रादिभ्रमा अल्प- कालं तत्वज्ञानेन सहानुवर्तन्ते कर्तृत्वादेस्तु कथं बहुकालं विरोधिना सहानुवृत्तिरित्यत आह यद् लोके ऽपीति । निर्यगस्तास्त्विति विधि- रनुयेगः कथमेतदिति चेद्यम् । भाष्ये स्थितप्रज्ञलक्षणनिर्देशे जीवन्मुक्ति- शथक उक्तः । तत्र स्थितप्रज्ञः सधको न सत्कारवानिति मण्डनमिश्रे ७२३ । १८ रुक्तं दूषणम् उद्धरति स्थितप्रज्ञश्चेति । भाष्ये संस्कारवशादिति संस्कारशब्दः परिशिष्टऽविद्यालेण्याची संस्कारात्कमनुशृतिं दूषयता पूर्वेव- दिना यदुक्तं नायस्तु संस्कारद्वारा अनुवर्तते भयकम्पादेरपि सत्यज्ञानजन्य