पृष्ठम्:वेदान्तकल्पतरुः.pdf/५९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५३७
अवभागसदोतरश्मिदक्षिणायनाधिकरणधनि ।

गत:* श्रुत, एवं घापेक्षा न शयवगमाः यावतावच्छब्ठमुपयन्नेष निरे-. धादित्यर्थः । अधः विशेषविज्ञानेघशमानन्तरम् । एतदिसि क्रियाविशेषणम् । शतकरोतीत्यर्थः । तदेव दर्शयसि अस्मादिति । यद्वै साप उपलभ्यते इति एतदहरेव राय दधति सविता ॥

७३७ । ११
अतश्चायने ऽपि हि दक्षिणे ।। २० ।।

प्रशस्त्यप्रसिद्धेरविद्वद्विषयत्वेन उर्जेचे हेंसुमह अतः पदपरामृष्टेति। प्रतीक्षणमित्यस उपर्यविदुष इति द्वितीयबहुवचनम् । अग्निज्यतिरा दीति । अनिरर्चिरादिदेघस ज्येतिरादित्यदेवता । विषयव्यवस्थयेति । स्मात्तैलविधेर्निर्गुणपुरुषमविवेकडिलवूननिरोधात्मकसांख्ययोगविषय त्वेन श्रीमातिवाहिकदेवताविधेः सगुणविद्याविषयत्वेन च व्यघस्ययेत्यर्थः । अथ तु प्रत्यभिज्ञानमिति । स्मृतावन्यभदिशंष्टेः श्रौतार्चिरादिदेवतानां प्रत्यभिज्ञानमित्यर्थ: + ॥

इति श्रीमत्परमहंसपरिव्राजकीमदनुभनन्दपूज्यपादशिष्यभगवदमला नदविरचिते वेदान्तकल्पतरौ चतुर्थाध्यायस्य द्वितीयः पादः ॥ अब शद्ध दतः । १७ अधिकतर नि ? सूत्रण ३१ ५१७ •


• वरेणातरिति २ पु या । + अत्र दशम भयधिकरणं पूर्णम् । अत्र सूत्रे २-दशम्यन्सासरी १८ निशि नेति चेत् संबन्धस्य यावद्देहभावित्वाद्यति च १e ॥ + अत्र एकदी दक्षिणायनधिकरणे चूर्णम्। तत्र सूत्रे २-अतशयने ऽपि हि खविणे २० यगन्हः प्रत च स्मयत स्मतं च ॥ ३९ ॥