पृष्ठम्:वेदान्तकल्पतरुः.pdf/५९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५३६
वेदान्तकल्पतरौ [त्र्प्र.४ पा.२ त्र्प्रधि.७-११
 

माणेति । घ्रस्य हि पृथिव्युपादानं मनसश्च सैवान्नमयत्वश्रुतेरस एक प्रकृतिकत्वमित्यर्थः । सांव्यवहारिकप्रमाणेनानुमानेन करणानां नैतिकत्व अगमाद् भूतेषु लये ऽधगतः भूतसूक्ष्मणं चासाधारणानां साधारणेषु भूतेषु प्राणानां आये। तात्विकप्रमाणेस्तु वेदान्तेर्विश्वस्य ब्रह्मविवर्तत्वावगमाद् ब्रअघि बध इत्यर्थः । यथा नद्यः समुद्रे स्लीयन्ते एवमेव पुरुषे कलाः आसां कलाम नामरूपे शक्त्यात्मके अपि भिद्यते स ध विद्वनफल: कला, रहिसः सन्नमृते भवति ।

७३५ । २
अविभागो वचनात् ॥ १६ ॥
अतिमन्दामपनेतुमिति । श्रुतिविरोधेनेत्यर्थः ।
७३५ । २
तदेकंग्रज्वलनं तत्प्रकाशितद्वये विददासामत् तच्छेषः गतनुस्मृतियेगाच्च हार्दनुगृहीतिः शताधिकया ॥ १७॥

प्रज्वलनं कर्मवशाद् भविष्यत्फलप्रकाशः तस्यानुस्मन्निति कर्मणि षष्ठी । ननु सूर्येभ्यनाड्या देहमात्रव्यापित्वात्कथं मया ब्रह्मलोकप्राप्तिस्त बाह हयान्निर्गता हीति । ता आसु नाडीषु खणा इति श्रुतिसिंहस्वा- दित्यर्थः । विष्वङ् नानागप्तय:+ ॥

७३५ । २
रश्म्यनुसारी ॥ १८ ॥

सूपं ये।जयति रात्रावहनि वेति । सिद्धान्तहेतुस्तरसूत्रगतेतराः वयघ इति । प्रमाणान्तरादिति । निश्यप्यैश्यग्राहकादित्यर्थः । अनेन चैत्र श्चशब्दो व्याख्यातः । व्याख्यानपूर्वकं वाक्यमुदाहरति अमुष्मादिति । चन्द्रगतप्रकाशान्यथानुपपत्या ऽस्ति सचै। सूर्यरश्मिरित्याह आदिग्रह- ऐनेति । ननु चन्द्रमस एव प्रकाशे ऽस्तु तबाह अम्मयेनेति । रात्रषु क्रान्तस्याहप्रतीक्षा नास्तीत्यत्र हेतुमाह यावत्तावदिति । स यावत्ति- प्येन्मनस्तवदादित्यं गच्छतीति प्रते। यबिच्छब्दोपबन्धेन शैम्परेणlनपेa


  • अत्र सप्तमं बागवलयाधिकर पूर्णम् । तत्र सूत्र १ तानि परे तथा झह १५ ॥

+ अत्र अष्टमम् श्रयिभागfधकरण पूर्णम् । तत्र सूत्रम् ९-अविभागे वचनातू १६ ॥

  1. अत्र नयने तसेक्रेधिकरणं पूर्णम् । तत्र भूत्रम् १तकेयश्चलनं तत्प्रकाशित

द्वारो विवसाम तच्छेषगतनुस्फूर्तियोगाच्च हार्दनुहीतिः शताधिकया १० ॥