पृष्ठम्:वेदान्तकल्पतरुः.pdf/४७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१७
संबन्धाधिकरणपु । संभृत्यधिकरणम् ।

तिगर्भ पूर्वपक्षमाह यद्येकस्यामपीति । ननु त्तस्योपनिषदहस्तस्योपनिष- ६०६ । ५ टहमिति चादित्यमण्डल्नातिस्थानविशिष्टस्य सत्य ब्रहह्मणा: परामर्शात्कधमुप निषदेो: संकर इति सिद्धान्ताशयमाशङ्काह तस्येति चेति । तस्येति शष्टस्य प्रकृतपरामर्शित्वात्स्यानावच्छिन्त्रस्य च प्रकृत्वाटुपनि प्रदेार्मिये। ऽसंकर इति हि सिटान्ताशय इत्यर्थ । शवमनूदितसिट्टान्ताशयं ट्रषयति सत्यस्य चेति । सत्यं प्रकृतावलम्बि सर्वनाम प्रकृत्पमिति च प्राधान्येन पूर्वमवगत्तमुच्यते अत: सत्यं ब्रहौव प्रधानं परामृश्यते न गुणभूत स्यानविशेषः । नापि त्द्वैशिष्टयम् । तस्यापि स्वरुपधर्मत्वेनेापसर्जनत्वा तथा च सत्यस्यैक्याटुपनिषदेा: संक्रर इत्यर्थः । पूर्ववदिति । शाण्डिल्य विद्या"वदित्यर्थः । सत्यं न गुणभूतं स्थानमाचं त्तच्छब्देन परामृश्यते नापि तद्वेशिष्टयं धर्म: किं तु स्थानविशिष्टं ब्रहव । य एष शतस्मिन्मण्डले पुख्य इति तथैव प्रकृतत्वात् । तथा च विशिष्टस्य बि.शष्टान्तरे ऽनलुग मानोभयचोभयनामचिन्तनमिति रिडान्तयति सत्यं यत्रेत्यादिना । तत्त्वे हीति । विशिष्टयेरेकत्वे ऽन्तरादित्ये ऽन्तरविणोत्युपदिष्टहिरणमय पुरुषयेरेकत्वाट् रूपाद्यतिदेशे न स्यादतिदेशस्य भिन्नाऽधिष्ठानत्वादित्यर्थः ।

६०७।१
संभृतियुव्यास्यपि चातः ॥ २३ ॥

यद्यपि वैश्वानरपेोडशकलादिविद्यानामितरेतरमाधिदैविकविभूति प्रत्यभिज्ञानं ब्रह्मसंबन्धप्रत्यभिज्ञानं चाविशिष्टं तथापि तासु नेतरेतर गुणापसंहारः शङ्कते तासां प्रत्यक्तविधिविहितत्वेन भेदनिश्चयात्संभृत्या दीनां त्वयुत्तविधिकत्वात्परिशिष्टोपदेशात्मकखिलयन्यशिष्टत्वाचोपनिषटुदि तविद्याशेयत्वमाशङ्कते । ज्येष्टा ज्येष्ठनि छन्दसि बहुवचनस्य डादेश: । ब्रह्मज्येष्ठानि वीर्याणि पराक्रमविशेषा : । अन्यैर्हि पुख्यै: सहायानपेच्य विक्रमा: संभ्रियन्ते । तेन तत्पराक्रमाणां न तएव नियतपूर्वभावित्व रुपकारणत्वेन ज्येष्ठा: विां तु तत्सहकारिणे ऽपि । ब्रह्मवीर्याणां तु ब्रहौघ


न वा विशेषात् २१ दर्शयत्ति च २२ + उभयत्रेति नास्ति ३ पु ८०9 ॥ ५