पृष्ठम्:वेदान्तकल्पतरुः.pdf/५०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४५
यावदधिकाराधिकरणम् । अक्षरथ्यधिकरणम् ।

सैाभरिविद्युगपत्क्रमेण वेत्ति प्रवृत्तफलादेव कर्मणे नानादेहप्रारुिक्ता । मुक्ता जीवन्मुक्त: । अनाभेोगात्मिकयेति । अविस्तारात्मिक्रया प्रख्यया प्रतीत्या ६३८ । ३ दृढाभिमानेन रहितयेत्यर्थः । विहरति चेष्टते । सकृत्प्रवृत्तमितिभाष्ये किमर्थे प्रवृत्तः कर्मसमूहः इति न ज्ञायते ऽतः पूरयति अधिकारेति । ननु प्रवृ त्तफलं कर्माशयं भेगेनातिवाहयन्तु आप्रवृत्तफलानां तु कथं निवृत्तिरत आह प्रारब्धविपाकानि त्विति । व्यपगतानि निवृत्तानि । तच हेतुर्जनेनै वेति । जातिस्मरस्याधिकारिकपुरुषाद्वैषम्यमाह ये हीति । परित्याज्यते परित्यक्तत्वेन क्रियते । पूर्वजन्मानुभूतस्येति कर्मणि षष्ठी । स जन्मवा निति । जाते ऽहमित्यबाधिताभिमानवानित्यर्थे । आधिक्रारिकपुरुषस्य जातिस्मराद्वेषम्यमाह गृहादिवेति । बाधित्सदेहाभिमान इति प्रदर्शनायै गृहेोदाहरणम् । व्युदद्येति भाष्यपदमुणादाय व्याचष्ट विवादं कृत्वेति । ध्यतिरेकमाहेति | प्रवृत्तफलमेव कर्म भेगेन ऋणयन्त्याथिकारिका इत्युक्त तस्य व्यतिरेकमुपन्यस्य दूषयतीत्यर्थः । प्रवृत्तफलाऽनेककर्मजन्यफलभेोग स्याधिकारिष्वपोष्टत्वात्कर्मान्तरशब्दं व्याख्याति प्रारब्धेति । त्वं तदसिं षर्त्तसइति ब्रह्मात्मत्वं जीवस्य वर्ततइत्युते ऽनुभवाख्ढत्वं ब्रह्मात्मत्वस्य न प्रतीयते ऽर्थसत्तामाचस्याक्तत्वादित्याशङ्काया: परिहारमाह वर्त्तमानाप देशस्येति । स्वप्रकाशं ब्रह्मात्मत्वमत उपदिष्ट तस्मिन्ननुभवेन भाव्यम् । अज्ञानस्य प्रतिबन्धकस्यायनीत्तत्वात् । न चेदनुभूयेत तर्हि तदिदानीं नास्तीति मृतस्त्वं त्वद् भविष्यसि इत्यध्याहायम् । अते ऽध्याहारभयाद् वर्तमानापदेश उत्तमाधिकारिणं प्रत्यनुभवपर्यन्तामपि गमयतीत्यर्थः ।

अथ आधिकारिकैश्वर्यप्रापककर्मदत्यानन्तरं त्तत: पदाट्दः विल इण: सन्* साक्षादेत्य उङ्गम्य नैवेदेत्ता नास्तमेता ऽऽदित्यः किं तहॅकल यष मध्ये स्वात्मनि स्यात्ता ॥

६३९ । १५
अक्षराधियां त्ववरोधः सामान्यतद्भावाभ्यामैापसदवत्तदुक्तम् ॥ ३३ ॥

सबित्ति नास्ति २-३ पुः ।

  • अब ऊनर्घिशं यावदधिकाराधिकरणं पूर्णम । तत्र मूत्रम् ९-यावदधिकारमव