पृष्ठम्:वेदान्तकल्पतरुः.pdf/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५३
त्र्प्रनिष्टादिकार्यधिकरणाम् ।

त्रत्वान्न मार्गमाह तथापि मागैौ प्रक्रम्य तृतीयत्वेन निट्टिश्यमानस्य स्वार्थ स्य मागेत्वं गमयत्यवान्तरसंख्यानिवेशस्य साजात्यापेक्षतत्वादिति सिद्धान्त यति सत्यमित्यादिना । असैा लेाकेो न संपूर्यते इत्युदाहर्तव्ये न्याय साम्यादसै। मार्ग इत्युक्तम् । तत्प्रतिपक्तं तस्य मार्गद्वयस्य प्रतिद्वन्द्वीभूतं मार्ग मेवावतीत न शरीरमित्यर्थः । यदि पितृयाणेनैव गत्वा आगत्य च प्राप्रस्य तदद्याइह रमणीयचरणा इत्यचापि प्राप्यमाणशुभाऽशुभशरीरस्य तृतीयत्व निर्देश: स्यान्न चास्ति । तस्मात्तीयस्यानशब्दे मार्गवार्चीत्याह न हृष्टा दिकारिण इत्यादिना । ननु ये वै के चास्मालोक्रात्प्रयन्ति चन्द्रमसमेव सवं गच्छन्तीति सवेषां चन्द्रगमनमपक्तमिति सत्यम । तत्सामान्यवचनं तृतीयमार्गविषयविशेषवचनेन सङ्केचनीयमित्याह तस्माद्ये वै के चेति । यदुक्तमाहुत्तावाप इत्याहुतिसंख्यानियमात् सर्वेषां स्वर्गगमनमिति तचाह स्वार्थविधानपरमिति । भास्करेण सुकृतिनां दुष्कृतिभि: समानफलभा ५३० । १० किमयुक्तमित्याशङ्कायां तन्निरसनेन पूर्वपचेतापपादकतया संयमने त्वित्यादिसू चाणि नीतानि । न भागश्चन्द्रलेकेि दुष्कृतिनां किं तु तद्द्वारा नरकं प्राप्या वरोहादिति विद्याक्रर्मणेरिति सूचादारभ्य सिट्टान्तो दर्शितः । तट्टषयति श्रवरे हापादानतयेति । संयमने त्वनुभूयावरोह इत्युक्त संयमनस्य श्रुत् स्यावरेहापादानता शीव्रमवगम्यते । तुशब्देन च चन्द्रापादानता वार्यते । परस्य तु भागवेषम्यमर्थाङ्गम्येत चन्द्रमण्डलादवरोह इति चाध्याहारापेच्तं स्यादित्यर्थ ।

न सांपराय इति । सम्यगवश्यम्भावेन परा परस्ताद्वेहपाताद् ईयते विवेकिनं विशेषते वित्तनिमित्तेन मेोहेन मूढं छनदृष्टिमत्त एव प्रमाटं कुर्वन्तं प्रति न भाति । स न केवलमज्ञ एव किं तु विपरीत्तदश्यैपि यते ऽयमेव लेाक: स्यन्नपानादिरस्ति न पर इति मानी मननशीलः । अतस्तदनुरुपमाचरन्पन पुनर्जननमरणप्रायामेव समापद्यत्तइति मृत्येोर्नचिकेतसं प्रति वचनम् । वैव


एतटग्रे-ाङ्कान्तरेण च चन्द्रमण्डलादित्यध्याहारेण च मूत्रं गमयितव्यमिति महत् कष्ठं स्याटित्यर्थः । इति ग्रन्थे ऽधिकः ३ पुः ।