पृष्ठम्:वेदान्तकल्पतरुः.pdf/४३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७५
निषेधस्यार्थवादत्वाधिकरणां पूर्वतन्वगतम् ।

जर्तिलेति । दशमे स्थितम् । न चेदन्यं प्रकल्पयेत्प्रकृौ चायै. ५९ । १४ अग्निहेाचं प्रकृत्यार्थीयते जत्तिलयवाग्वा जुहुयाद् गाँधुकयवाग्वा वा जुहुयाट् न ग्राम्यान्पशून् हिनस्ति तच किं जनैिलगर्वधुकवाक्ये विधि: अन्नाहुत्तिरिति च प्रतिषेध: पयसेत्ति अनाहुत्तिरित् िनिन्दाया निषेधशेषत्वेन विधशेषत्वाऽयेगान्निषेधं परिकल्प्य विधिनियेथसमावेशाद्विकल्प इति प्रोपे सिद्धान्त: । अनाहुत्तिरित्येतन्निषेध्यं प्रकल्पयेट् यदद्यन्यं विधिं स्वशेषित्वेन न कल्पयेत् । कल्पयति त्विदं पय से.त विधिं म्वशेषित्वेन । प्रकृय चाथैवादः स्यात् । विध्येकवाक्यता हि प्रत्यक्तवाक्यभेटापादिकां प्रतियेधकल्पनां वारयति किं च कल्पिते ऽपि प्रतियेथे विकल्पः स्यात् । जत्त्निगर्वीधुकयवागूभ्यां हेतव्यं न हात्तव्य विधिभिरेव विकल्पसिटेः । ननु निन्दाया: प्रतिषेधशेषत्वात् | उत्पत्ति प्राप्तोत्ति = पु- या । त्वसामग्र्याचे त्यर्थः । इह हिँ ग्राम्यारण्यपशहिंसाविरहाज जर्तिलगत्रोधक हेम: प्रशस्ततया कीत्यैते । तदनु तत्ता पयेहेमस्य प्रशस्तत्रत्वार्थम नाहुतिवाक्येन जर्तिलगवीधुक्रहेामै निन्द्येते तस्मादर्थवाद इति ।

निप्रपञ्चुमुक्तम् एकदेशिना ऽपि न स्यानतेो ऽपीत्याद्यधिकरणे इत्यर्थः । नियेाज्य आकाशाद्विप्रपञ्चान्तभूते ब्रहदैत्र वा ब्रह्मण औपाधि कावच्छेदेो वेति विकल्पानु क्रमेण निरस्यति स चेदित्यादिना । त्वया विज्ञाते ब्रह्मणि तज्ज्ञानेन प्रपञ्चविलय: साध्य इति वक्तव्यम् । तदा च ज्ञानजन्मानन्तरमेव नियेाज्यस्योछिन्नत्वान्नियेगाऽसिद्धिरित्यर्थः । तत्व प्रतिपादनस्य ज्ञानात्पत्ताववश्यापेक्षणीयत्वमुवा विधै। तटभावमाह न च ज्ञानाधानइति । साध्यानुबन्धभेदादिति । द्वेधा हि प्राभाकराणां ५६१ । ४ शास्त्रभेद: साध्यभेदादनुबन्धभेदाच्च । तच साध्यं सप्रविध्यम् उत्पत्तिावि


$ न्न कायं विधि राद्धान्त इति २ पुः पा व्या• मू• ग्र . ३ या २ सू. ११