पृष्ठम्:वेदान्तकल्पतरुः.pdf/३८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३३
प्राणाणुत्वाधिकरणम् । प्राणप्रैष्ठाधिकरणम् । वायुक्रियाधिकरणम् ।
५११।२०
त्र्प्रणदवश्च ॥७॥

एकादशप्राणानामुत्क्रान्तिरुक्ता सा न पुख्या तेषां व्यात्विादिति सङ्गत्तिगर्भ पूर्वपक्षमाह अत्रेति । घृत्तिः अभिव्यक्ति: । दूनस्य परित् यस्य । अहंकारस्य व्यात्विमसिटुम् प्राध्यात्मिकाहंझारस्याहंप्रत्ययेन परिच्छेदग्रतिभासादाधिदैविझव्थापन्नाहंकारसद्धावे च नास्ति प्रमाणभु इन्द्रि याणां तत्प्रकृत्तिकत्वं तु पराळसुत्सम व्यापित्वं तु तेषां प्रतिज्ञातुमश घक्यमसंभाधितत्वादित्याह यदी'ि ॥

५१२ । १३
श्रेष्ठश्च ॥ ८ ॥

पादाद्यधिकरणन्याये ऽचातिदिश्यते । ज्ञातेषु च क्षुरादिषु त्हापा रात् प्राणस्य भेटचिन्ता वन्यमाणा सुक्ररेति तदनन्तरमनतिदेश: । आनीदि त्यस्य महाप्रत्नयरियत्वेनाष्ठिकाशङ्कामाह नारस दासीदितीति ।

५१३।३
न वायुक्रिये पृथगुपदेशात् ॥ ९ ॥

संगतिमाह संप्रतीति । ऽत्यत्तिचिन्तानन्तरमुत्पद्यमानस्वरूपं निरुप्यत्त इत्यर्थः । प्रये॥जलं तु पूर्वपक्षे वायुमाचादिन्द्रियमाचाच त्वंघटा थैस्य विवेक: कार्य: । सिट्टान्ते प्राणादर्पीति भाध्ये तिबलेन वायुरेव प्राण इत्येझै पूर्वपक्षमुवः सांख्यप्रसिद्धकरणव्यापार: प्राण इति पक्षान्तर मुक्तं दृष्ट्यात्तपत्रव्यतिरेकेण स्मार्तपदापन्यासवैयय्यादत् आह श्रथ बेति । छान्देग्ये ऽथ्यात्मं मने ब्रहयेत्युपासीतेति उपक्रम्य मनआख्यत्र स्वविषयेयु प्रवर्तते गैरिव पादैस्तच्च प्राणा एवेति ब्रह्मणे। वागाद्यपेक्षतया चतुर्थ: पाद: स च वायुना ऽधिदैविकेन भाति अभिव्यक्त भञ्जत्ति तपत्ति च स्वव्यापारे उद्यच्छतीत्यर्थः । पदभाष्ये इन्द्रियप्रकरणाद् ऋाणे न्ट्रियं प्राणा इति व्याख्यात्म इति । एतद्विरोधादिति । गतयेर्भदाऽभेदश्यत्रणयेर्विरोधादित्यर्थः । किं मुत्ती हात्तव्ये नेत्याह कथं चिदिति । त्वया ऽपि हि वायुप्राणयेा: स्वरूपा


अत्र तृतीयं प्राणागुत्वाधिकरणं पूर्णम् । तत्र मूत्रम् १-ऋग्रणवश्च ० ॥ + अत्र तुर्यं प्राणश्रेष्ठप्राधिकरणं पूर्णम् । तत्र सूत्रम् १-श्रेष्ठश्व ८ ॥ कार्य इति नास्ति २-३ पु $ मनश्राख्ये श्रहस्रणोति -३ पु. पाः ।