पृष्ठम्:वेदान्तकल्पतरुः.pdf/५००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४२
वेदान्तकल्पतरौ [त्र्प्र.३ पा.३ त्र्प्रधि.१८
 
६३४ । ११
श्रनियमः सर्वासामविरोधः शब्दानुमानाभ्याम् ॥ ३१ ॥

सगुणनिर्गुणविदद्यासु गतिभावाऽभावव्यवस्यावत्सगुणास्वपि व्यवस्य। प्राा तदपवादार्थमारभ्यते । ननु ब्रह्मलेाकप्रागेत्यपेक्षत्वात्तत्फलासु सकल सगुणविद्यासु लिङ्गाङ्गतिसिद्धेः कथं प्रकरणेन दुर्बलेनेन गत्तित्र्यवस्या शङ्कते तचाह प्रकरणं हीति । लिङ्गस्य सामान्यसंबन्धसापेक्षतत्वात्प्रकृते च तद भावादविनियेाजकत्वे प्रकरणावस्थेत्यर्थः । यदि पञ्जाग्निविद्यासु मुतापि गतिर्विद्यान्तरे संचार्यंत तते ऽतिप्रसङ्ग इत्याह यदि त्विति । प्रकरण स्यानियामकत्वे यच छ चिचुक्रुतं सर्वच युतमेवेति दर्शपूर्णमासविकृतिषु सादियु ज्योतिष्टमविकृतिषु द्वादशाहादिषु च प्राकृत्तधर्माणामतिदेशत प्रार्नि स्यात्सर्वेषां सर्वचैपदेशिकत्वप्रसङ्गादित्याह न च तेषामिति । अतिप्रसङ्गान्तरमाह न च दबेिहेमस्येति ।

यदेकया जुहुयाट्टर्विहेमं कुर्यदिति यूयते । यचैक्रया कटचा जुहु याट् हेतुमारभेत तचदर्विहेामं कुर्यादित्यर्थः । ये हेमा: कुतश्चित्प्रकृ तेर्द्धमै न गृहन्ति न च केभ्यश्चित्स्वधर्म प्रयच्छन्ति तेषां दर्विहेाम इति नाम । तेषु नारादुपकारकमङ्गमस्ति । तच दर्विहेमा धर्मग्राहिणे न वेति संदेहे उत्पातावश्रुत्तदेवत्तात्मकाऽव्यक्तत्वेन सामयागसाम्यात् तद्विकृतित्वात् टुर्मप्रावष्टमे सिद्धान्तितम् । अग्निहेाचं जुहेार्तीत्यादेरिव दर्विहेमस्य हेम त्वात् सामस्य च यागत्वाट् वैषम्येण न प्रकृतिविकृतिभाव: । अव्यक्तत्वं च सति यागत्वे विशेषसंबन्धनिमित्तं न यागहेमत्वरुपात्यन्तवैलक्षण्ये प्रकू तिविकृतिभावमवगमयितुमर्हति । अस्तु तहेि नारिष्टहेमप्रकृत्तिकत्वं दवेि हेमानाम् । तदपि न । न तावदग्निहेचस्य नारिष्टप्रकृत्तिकत्वमुभयचापि कतिपयधर्मसद्भावेनागृह्यमाणविशेषत्वात् । न च हेमान्तराणां नारिष्टप्रकृति कत्वं तेषां नारिष्टप्रकृत्तिकत्वमग्निहेाचप्रकृतिकत्वं वेत्यविनिगमप्रसङ्गात् ।

तदेवमप्रकृतिविकृतिभूत्स्य दर्विहेमस्याथर्मकत्वं सिध्यति प्रकरण स्याऽनियामकत्वे यच कापि श्रुत्तस्य दर्विहेमशेषत्वापत्तेरित्यर्थः । अपि च प्रकरणस्याऽनियामकत्वे सर्वे धर्म: सर्वकर्मणां स्युस्तथा चाशश्यानुष्ठानते

  • ? ! १७ त्याह न च सर्वधर्मेति । ननु प्रकरणस्याचियामकत्वे ऽपि श्रुत्यादिभि