पृष्ठम्:वेदान्तकल्पतरुः.pdf/५७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१५
प्रतीकाधिकरणाम् ।

स्वरूपेण कल्पितः जीघन तु भेदमयं कल्पितं तत्स्वध्यं तु जने चेत्यर्थः । अविद्यदर्पणाः अविशेषाधिकाः । यथा ब्रह्म जीवनात्मत्वेनेपदिश्य- १०% । १८ ते* मया ऽहं मन इत्यादि दष्टव्यमिति ये।जना । अत्र हेतुत्रपणे मुख्य मिति । इतिर्यस्मादर्थे । ब्रह्मण आत्मत्वस्य मुख्यत्वाद् नामढिषु ब्रह्मा- ध्याये बदृष्टिरप्यध्यसितव्येत्यर्थः । ऽअविद्यादर्पण । इत्यन उपरितने यथा। कारः पवतन्त्रदः । एवं सlवज्जीवस्य ब्रह्मभेदप्रयुय। ममादष्व इंप्रद उक्तः इदनों पूर्वधिकरणे ब्रह्मण्यम वमतिः कार्येत्यु तत्वाद्वह्नभिन्न नाम वामप्यहंमतिः कार्येत्याद् उपपनं चेति । इवेते पवे। भगवता भाष्यका- रेयोपन्यस्तै । ब्रह्मणः श्रतिष्वात्मत्वेन प्रसिद्दत्वादिति प्रतीकानामपि ब्रह्मविकारत्वादिति च प्रतीकेषु श्रमात्मतामापादितेषु न केशलमहंमतिप प्रये।जनमधि तर्हि प्रसीकेपलक्षितसमस्तप्रपञ्प्रविलापने तन्चम स्यादित्र। - क्य, यू(यशतिसिद्भिश्च याहू कस्य चिदिति । ननु प्रविलये मनश्री त्र नास्ति कुहंग्रह :। सत्यम् । अत एव यया जीवस्यवच्छिन्नरूपबाथेनानवच्छिन्नब्रम- फ्सया ऽयस्यनमेषं प्रतीकानामपि ब्रह्मात्मना ऽवस्थानं लये न सु स्वरू याभाव इति पूर्वंपक्षाभिप्रायमुद्भाव्य स्वयमेव निराकरिष्यति । अष मनभाः दाघमवदृष्टिः शुपिघलाद्वा शङ्कामे अर्थेद्वा । न प्रथम इति वदन् पूर्वे- धिकरणद्वैषम्यमाह न तावदिति । मनःप्रभृतीनामहङ्कारास्पदत्वं न ताय- वुपदिश्यत इत्यन्वय । द्वितीये ऽपि किं मनसादिषु ब्रह्मध्यसादृ ब्रह्म ऽभिHजीवविषया ऽहंदृष्टिराशयते किं वा प्रतीकानां अह्नविकारत्वेन तद. भेदाद्दाणिं चात्मत्वप्रतीतेः प्रतीकेष्वप्यहंदृष्टिपाद्यते । प्रथममाशङ्कते अहंकारास्पदस्येति । यदि श्रुतेः प्रतीकेष्वहंमतिरभिमता नई ब्रह्मण्येव सां वेदः श्रावयेद् न वेवमित्याह नेति । यवीदिति तचुतिप्रसङ्गमाह ब्रह्मात्मतया त्विति । जीवस्य ब्रह्मस्वहुपत्वात्तदृष्टिरिति विशेषशङ्कायां ७१९ । ७ सदृष्टिकरणrtदेव जीबदृष्टिरपि कृतेत्युत । अहंदृष्टिस्तु न स्वपटुिरहङ्कार विशिष्टस्यनात्मत्वादिति भावः । अयिंकी हि प्रगतिस्तत्र क्रियते यच तामृते श्रम निर्वहति । न चचेरं प्रत्यसातिpस ह एव । तस्माद्यथाप्रत्येव।एँ


प्रविलयेनेति २ पु घने । यस्यते च ति में थे ष - न डिक र विधि २ प ।