पृष्ठम्:वेदान्तकल्पतरुः.pdf/५७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१६
वेदान्तकल्पतरौ [त्र्प्र.४ पा.१ त्र्प्रधि.३-४
 

याहू इत्याह तस्माद्यस्येति । जनविकारत्वन्मन प्रदिष्वहंमतिक्षेप इति द्वितीये ऽपि पक्षे ऽतिप्रसङ्गस्तुल्य एव । घटादिष्वहंमतिप्रसङ्गात् । तुल्यं च ११९ । ११ शुत्य मपेक्षितथैकल्पनम् । यवच प्रये।जनमुक्तं तद्रेषयति न च सर्वस्येति । सर्वं खल्घित्यवे। हि क्व चिदेन प्रविलार्थत्वं न सर्वचेत्यर्थः । यदि च भने ब्रहृत्य च मनउपलक्षितविश्वप्रपञ्चः प्रविलापिनस्तीदित्यादेरप्यनेने प्रविलावितत्वादादित्ये बनेत्य।देरानथेश्यमित्यर्थः । उपसङ्गम्य प्रतीकानां च भेदे ऽपि प्रतीकेषु ब्रह्माऽभिन्नजीवदृष्टेः श्रुतिवशादुपपतेर्भाष्याऽयेगमा झह अनुभवाद्धेति । श्रुतिवशादात्मत्वकल्पनयातिप्रवर्तेन निरस्तत्वाग्नेः भयमप्यस्तीत्युक्तम् । स्वयमेवोद्भाव्य दूषयिष्यतीत्यघदिष्म तददानीं निराक रोति ननु यथेत्यादिना । जीवलयदलदलस्य वैषम्यमुपपादयति इह हीत्यादिना । अप्रधानस्य जीवस्य वैशिष्टयत्यागेन ब्रह्मात्मन भघ- त्यभावः प्रधानं तु प्रतीकं यथानिर्दीिष्टं रक्षणीयं न तु रूपान्तरमापदवि तव्य प्रधानस्यैव व्याघातप्रसङ्गादित्यर्थः । न च ब्रह्मण इति भाष्यगत- चशब्दार्थमाह अपि चेति । पूर्वोक्तातिप्रसङ्गन समुच्चय इत्यर्थः । कर्तृत्वाद्य निराकरणादिति भाष्यगते। हेतुरस्सिह प्रतीकवाक्यैरेव तनिराकरणस्य पूर्वए क्षउक्तत्वादत अह न ह्यपासनविधानानीति । ययेदं सर्वं यदयमत्से- त्यादीनि अहं ब्रह्मस्मीत्यादिमहावाक्यैकशश्वतमपद्य तदपेक्षिenपञ्बाधं वितन्वते नैवं प्रतीकवाक्यानि तत्रासंबहूपदव्यधयेनाभिन्नप्रकरणत्वादि त्यर्थः । तदेकवाक्यतयेति । कर्तृत्वादिबाधेन जीवस्य ब्रह्मतामापाद्यति शेष ।

७११ । ५५
ब्रह्मदृष्टिरुत्कर्षात् ॥ ५ ॥

पूर्वं च ब्रह्मभिन्नजीवदृष्टेनीमाविष्ट करणे घटादिदृष्टेरपि प्रसङ्ग इत्यतिप्रसङ्गlन प्रतीकेष्वहंमत्तिक्षेप इत्युक्तम् एवमिहापि यदि आदित्यदि पूपास्यमानेषु ब्रह्म फलप्रदमभिमतं तर्हि चेचे उपास्यमाने मैत्रात्फलसिद्भि प्रसङ्गाद् ब्रह्म फलप्रदत्वादुपास्यमिति सङ्गतिमभिप्रेत्य पूर्वपक्षमहं ब्रह्मणः स वीrध्यक्षतयेति। प्रये।जनधत्वेन ब्रह्मणः संस्कारापेक्षत्वात्नत एव च


इस्य “ इति नास्मि २ प प्र तृतीयं प्रतीकfधकरणं पूर्णम् । तत्र सूत्रम् ९-न प्रतीकेन हि सः ४ । ॥