पृष्ठम्:वेदान्तकल्पतरुः.pdf/५७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१७
ब्रह्मदृष्ट्यधिकरणम् ।

प्रधानत्वातद्वाचिब्रह्मशब्दस्य प्रतीतिल-फित्वायोगाद् ब्रह्मादित्यादिवृष्टिभिः संस्कार्यमित्यर्थः । फलचन्वप्रथानन्वाभ्यां शस्तीयन्यायाभ्यां दुर्बलत्वाच्छ स्वार्थानवधारकवसिष्ठार्थं विशेषणं लैकिक इति । यथा राजपुरुष आगत ७११ । २० इत्युक्ते वस्तुतः प्रधानस्यापि राज्ञ आगमनं न प्रतीयते किं तु पुरुषस्येव तथा ऽचापि आदित्यादिरेव शब्दतः प्रधानत्वेनावगत उपस्तिकर्मेति वक्तुं श्रौतं दृष्टान्तमाह सत्यमित्यादिना । ऐहिकफलं कर्मेदाहरति चित्र येति । प्रकृतत्वददित्यादेर्द्रव्यस्य प्राधान्यसिद्ध्यै दृष्टान्तान्तरमाह क चिद् द्रव्यस्येति । अत्राप्यङ्गानुष्ठानाराधितः परमेश्वर एघ प्रधानसिद्धि हेतुरिति तस्येपर्यंत प्राधान्यमिति । यैस्तु शब्दैहीनित्यादिभिर्द्रव्यं संचिकीर्यसइति प्रतीयते तय क्रिया प्रोक्षणदिक गणत्वेन प्रतीयेतेत्यर्थः । सदिहेत्यादिना बिमृशति तत्र फलाय कल्पतइत्यभिवदतीत्यन्तं सिट्टान्तवचनव्यक्तिप्रदर्शनपरं कि वेत्यादिफलायेत्यन्तं पूर्वपक्षानुवादः । अत्राप्यभिवदति किं शास्त्रमित्यनुषङ्गः । तदनेन ब्रह्मगत फलदातृत्वप्रधाः नत्वयेः कर्मविघ।ऽऽदित्योपासनेष्वपि संभवात्कांस्यभेजिन्यायेन नैक्षिक न्यायानुग्रहीतृत्वमुक्तम् । न चातिप्रसङ्गो ऽतिथ्ययुपासनइव ब्रह्मण एघ फलदातृत्व संभवादित्युक्तं भाष्ये । यदि स्वार्थे ऽस्य विवक्षितः स्यात्तई ब्रह्मशब्दो ऽपि स्वार्थे बत्स्यैति वृत्ते भविष्यति न त्वस्य स्वर्थे विवक्षित इत्यर्थः । यदि विवक्षितः स्यातच दूषणमाह तथा चेति । इतिनेति । इसिशब्देनेत्यर्थः । स्वरूपपरमिति । ब्रह्मपदमेव स्वयं तत्परं बलेति शब्द इति वा द्वयीबितिशब्दशिरस्कब्रह्मशब्दतु प्रतीयेते इत्यर्थः । शब्दपः रत्वं दूषयत्युपास्सिबिधिसिद्ध्यर्थं न च ब्रह्मपमिति । य आदित्य स बलेत्ययं शब्द इति सामानाधिकरण्यं विरुद्धमित्यर्थः । नन प्रतीतिप रत्वमपि न युज्यते । य ब्रोंति प्रतीतिः सा । अदित्य इत्यस्याप्यर्थस्य विसट्टत्वात आह गैौरितीति । भ्रान्तो हि गबयादिकं गेरिति प्रतिपद्य ७१२ । ३१ बथै(तरकालं वक्ति गैरिति मे भवद् गवय इति गवात्मत्वेन प्रतीत इत्यर्थः । यद्यपि प्रतीतिविषयत्वापेक्षय रोणमिदमपि समानाधिकरण्यं तथापि प्रचुरप्रये।गान्निरूढमतः शब्दमानाधिकरण्यद्वशेष:* ॥


अत्र चतुर्थ श्रम दृप्यधिक रणं पूर्णम् । तत्र मूत्रम् ९-नलदृष्टिरुत्कर्षे॥ ५ ॥ ३४