पृष्ठम्:वेदान्तकल्पतरुः.pdf/६१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५५९
ग्रन्थोपसंहरः ।

अमृतमभृतेरप्यायसादतीव सुदुर्लभ
प्रचरगुणवच्छिध्यैर्यत्र स्थितं सुखमाप्यत ।
अजनि कमला यस्मद्विद्यावपुर्निखिलानिंहा
गुरुमनुभघानन्दं तं नैम्यगरपाम्बुथिम् ॥ २ ॥

आकल’ कल्पवृक्षपादमुत उदितसुण्यपुष्पै: प्रफुल्लैः
सत्पदारूढबिंद्वद्भ्रमरमुखरितैर्बाधसङ्गरिगन्यैः ।
श्रोतृश्रेणविदेवश्रवणपुटगतेद्वेत्सरे।जाधिघाडः
श्रीकान्ते ऽभ्यर्चतां च प्रकटयतु तनू चिदानन्टरूपम् ॥ ३ #
क्व मामकं शवशानुगामि चेसः क्व वाचस्पतिसूक्तये। ऽसूः ।
व शङ्कराचार्णवचः क्व चेदं वैयासिकं सूचमगाधभावम् ॥ ४ ।
गुरुक्षमाभर्तृविनिर्गतानां सरस्वतीनां प्रतिसिन्युसङ्ग ।
विगाह्य सज्जेतुमनन्तपुण्यं परं मया ऽकारि निबन्ध एषः । ५ ।
यस्सम्यु: पारगता द्विजेन्द्र यद्दसचामीकरारिराशेः ।
ज्ञातुं न परं प्रभवन्ति तस्मिन् कृष्णदिशे भुवनैकवीरे ॥ ६ ॥
। महादेवनृपेण साकं प्रति क्षितिं प्रागिव धर्मसनं ।
ऊते मया ऽयं प्रधर: प्रबन्थः प्रभाभवचस्यतिभावभेदी ॥ ७ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदनुभवानन्दपूज्यपादश्-ि शभगवदमलानन्दस्य व्य(चप्रमापरनामधेयस्य कृते

बेदन्तकल्पतर चतुर्थाध्यायस्य चतुर्थ: पादः ! १३ पादं आदतः १६२ अधिकरणनि ७ सत्राणि २२ ५५५ समाप्तश्चायं फलाख्यश्चतुर्थे। ऽध्ययः । समाप्तश्चायं ग्रन्थः । शुभम् ।


  • प्रफुल्लसत्याहेति १ प • ।