पृष्ठम्:वेदान्तकल्पतरुः.pdf/४३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७८
वेदान्तकल्पतरौ [त्र्प्र.३ पा.२ त्र्प्रधि.६
 

भात्रे सामान्यहेतुः श्रुतिगतद्दिशब्देन विवक्षितस्तं दर्शयत्ति नित्यपरोचत् ५६२ । ६ तेति । रसत्वमच कार्यत्वम् । एवमधिदैवतं हिरण्यगर्भमधिकृत्य भूर्त्ताऽमू तेव्यवस्थामुवा ऽध्यात्मिकविषयां युतिमथाध्यात्ममिदमेव मूर्ते यदन्य त्प्राणाच यश्चायमन्तरात्मन्नाकाश इत्यादामुदाहरति श्रथाध्यात्ममित्या दिना । यश्चायमन्तरात्मन्नन्त:शरीरे आक्राशस्त मात्प्राणान् यदन्यन्न्म तमति श्रुतियेजनामभिप्रेत्यात्तं यदन्यत् प्राणान्तराकाशाभ्यामिति । आध्यात्मिकत्वसिटुर्थमाह शरीरारम्भकमिति । चत्तरिति गालक माचम् । ननु चैत्न्य व्यापं लिङ्गशरीरं स्थूलशरीरे सर्वच वर्तते तच कथं दक्षिणमच्याथारत्वेनेक्तिमत्त आह । लिङ्गस्य हीति । लिङ्गग्रते ऽनमीयते इति लिङ्गभु । अनुमानप्रकारमाह करणात्मकस्येति । . खूपाद्युपलब्धिभ क्रियाभि: करणत्वेनानुमीयत्तइत्यर्थः । आध्यात्मिकचतुराटेराधिदैविकहिर ण्यगर्भादित्यादिव्यष्टित्वा*ट्टिरण्यगर्भस्येत्युक्तम् । अथ वा अनुग्राहकत्वेन हिरण्यगर्भस्य चतुष्यप्यवस्थानमुक्त विशेषावस्यानमदृष्टमपि शास्त्रीयमस्ती सर्वनामत्तच्छत्र्टसमानार्थ: । त्यदिति वक्तव्ये त्यमिति भ्रान्टसम । यदपि [ अ. ३ पा. २ अधि. ६ त्यइत्यैuाधिके तयेरित्यर्थः । कार्यकारणभावेनेति । कार्ये शरीरं करणमिन्द्रियम् । सत्यशब्दवाच्ययेारिति । सदिति त्वमिति च शब्दवाच्य येरित्यर्थः । एवं मूर्त्ताऽमूर्त प्रतिघेध्ये दर्शयित्वा बासनामयं रुपं निषेध्यं दर्शयति अथेदानीमिति । मूर्नामूर्तविषयानुभवजनितवासनाजन्यविज्ञान विषय इत्यर्थः । तस्य तस्य पुरुषस्य रूपं यथा माहारजनं वासे। यथा एायङ्काविकमित्यादिदृष्टान्तरूपमां दशेयतीत्यर्थः । महारजनं हरिद्रा तया रक्तं माहारजनम् । नन्वनुत्तरुपं विङ्गशरीरं तस्य कथं हारिद्रादिरूपतु न्यरुपसम्भवे। ऽत्त आह एतदुक्त भचतीति । वासनाजन्यभ्रान्तिवशाद्र २0 पाध्यासयेोग्य: का ऽप्याकारे निङ्गशरीरैक्ये नारोप्यते तष्ठि: स्वप्रे रूप भेटा: प्रकाशन्तइति प्रतिषेधयं रुपं प्रदश्यं प्रतिषेधावधिभूतं रुपि ब्रह्म दर्शयति श्रुतिरित्याह तदेवमिति । सत्यरूपमिति । व्यावहारिकसत्यं


हिरण्यगर्भदिष्यष्टित्वादिति २ पुः पा