पृष्ठम्:वेदान्तकल्पतरुः.pdf/६४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०
वेदान्तसूत्रपाठः

• पर स• अ७ि २ । वैश्वानरः साधरणशब्दविशेषात् .. १ २ २४७

  • वैषम्यनैर्गुण्ये न सापेक्षत्वात्तया हि

दर्शयति व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् ३ ३ ५४ ३० व्यतिरेकानवस्थितेश्चानपेक्षत्वात् व्यतिरेको गन्धचत् .. • २ ३ २६ १३

  • व्यतिहारे बिशिंषन्ति हीतरवत् ३ ३ ३७ २३

व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः २ ३ ३६ १४ व्यास श्च समञ्जसम् , शक्तिविपर्ययात् २ ३ ३८ १४ शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानुमाना भ्यम् १ ३ २८ शब्दविशेषात् शश्चाता ऽकामकार ३ ४ ३१ शब्दाच्च शब्दादिभ्ये ऽन्तःप्रतिष्ठानान्नेति चेन्न तथा दृष्ट्युपदेशादसम्भवात्पुरुषमपि चैनमधीयते१ २ २६ ७

  • शब्दादेव प्रमितः १ ३ २४ ८

शमदमाद्युपेतः स्यात्तथापि तु तद्विधैस्तदङ्ग तथा तेषामवश्यानुष्ठयत्वात् ३ ४ २७ शारीरभये ऽपि हि भेदेनैनमधीयते १ २ २०५ शास्त्रदृष्ट्या तूपदेशो वामदेववत् १ ३० ११

  • शास्त्रयेनित्वात्

शिष्टैश्च • ३ ३ ६२ ३६

  • शुगस्य तदनादरश्रवणात्तदद्रवणात् ।

सूच्यते हि - ३४ १०