पृष्ठम्:वेदान्तकल्पतरुः.pdf/४८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२५
वेदान्तकल्पतरौ [त्र्प्र.३ पा.३ त्र्प्रधि.१५
 

व्रुगमत्रा: एक्रप्रयेागत्वमन्तरेण क्रिययेrरसाधारणसंबन्धाऽनिरुपणादित्याड धात्चर्थान्तरेति । भवत्वेक्रयेगत्वं तत: किं जातमत्त प्राह न चेति । ६१२ । ५ तीत्युक्तम् । इदानीं स एव साक्षाद्रणग्रधानभावं च गमयतीत्याह संबन्ध श्चेति । ननु भवत्वङ्गाङ्गित्वं वाजपेयवृहस्पत्तिसवये: कस्य त्वङ्गत्वं कस्य व्वा ऽङ्गित्वम् अत्त आहे त्त्रापीति । प्रकरणिना वाजपेयस्य प्रथानत्वाद ङ्गित्वम् बृहस्पत्तिसवस्य तु परप्रकरणे यूयमाणस्याङ्गत्वमित्यर्थः । नन्वेवं मीमांसकानां मुद्राभेद: कृत: । तथा हिँ । यदि बृहस्पतिसवेन यजेतेत्ये त्वत्प्रकरणान्तरस्यवृहस्पत्सिववियरिवृत्त्यर्थे " कस्तहेि वाजपेयाङ्गत्वविधि: । अथ विधिः कथं प्रकरणान्तरस्य बृहस्पतिसवस्येह संनिधिर्न चैकमेव वाक्यं दूरस्थमपि कर्म सन्निधापयत्यन्याङ्गत्वेन च विधत्तइति युज्यते । तस्मात् प्रसिद्धबृहस्पतिसवधर्मातिदेशार्थम् । तथा च तटुर्मकं कर्मान्तरमेव वाजपेये। ऽङ्गत्वेन विधीयते इति मतद्वये ऽपि संमतम् । एवं च कथं विनियुक्तवि नियेागशङ्का । सत्यम् । अभ्युपेत्यवाद एष: । व्यवस्यितेदाहरणमिह खादि रत्वादिः । यदि साधिकारयेरपि कर्मणे: कृत्वाश्रुत्या ऽङ्गाङ्गिभावः त्हत्ि प्रङ्ग इत्याशङ्क विशेषप्रदर्शनेन परिहरति न च दशेति । वाजपेयप्रकरणे समाम्नानाद्धि बृहस्पतिसवस्याङ्गत्वम् इदं तु वाक्यमनारभ्याथोत्तमिति नाङ्गाङ्गित्वबेोधकमित्यर्थः । ननु छ चित्सेोमयागप्रकरणे इदं बाक्यं श्रुतम् अत: सेमाङ्गता दर्शपूर्णमासयेारित्ति नेत्याह यदि त्विति । अनारभ्य॥ अनुवादे लाभमाह तथासतीति । अधिकरणं त्वचत्यमस्माभि: प्रयम्पसूचे ऽनुक्रान्तम् । ननु यद्यप्येकपदसमवेतार्थत्वा बहुपद्धसमवेतार्थत्वाया दुबेला त्यापि विद्यासंनिध्यनुगृ हीत्वा हृदयत्येिकपदसमवेत्तार्थता विदद्याङ्गत्वं मन्त्रस्य गमयिष्यतीत्यत ६९३ । ५ आह न च संनिध्युपगृहीतास्विति । मन्त्रमवस्थापयतीत्यचक्रपदसमवे तार्थत्यनुषङ्गः । हृदय४ट् विद्यायामभिचारे च समवेत्तार्थमिति साधार णम् इत्तराणि तु पदानि विद्यायामसमवेतार्यानि समवेत्ार्थानि त्वभि


विपरित्यर्थ इति १ पुः पाः ।