पृष्ठम्:वेदान्तकल्पतरुः.pdf/६२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वेदमन्तसूत्रपाठः

२ के । अ• पा• • अध अपि च अयत १ ३ २३ अपि च अयते २ ३ २४५ १७ अपि च स्मर्यते ३ ४ ३० अपि च स्यैते ३ ४ ३७ अपि चेचनेके ३ २ १३ अपि संराधने प्रश्यक्षानुमानभ्याम् ३ २ २४ ६ अपीतं तद्वत्प्रसङ्गादसमञ्जसम्

  • अश्वत्रीकालस्बनञ्जयतीति बदरायण

a a

  • $

+ १० उभयथा ऽदोषतवतुश्च ४ ३ १५ ३ ४ २६

  • प्रभावं बादरिराह लेबम्

अभिध्यपदेशाच्च १ ४ २४७ अभिमानिदयपदेशस्तु विशेषानुगतिभ्याम् २ १ अभिव्यक्तेरित्थाश्मरथ्यः अभिसंध्यादिष्वपि चैवम् २ ३ ५२ १७ अभ्युपगम ऽप्यथाभावात् अम्बुवद्ग्रहणतु न तथात्वम् ३ २ १६ अरूपचदेव हि तत्प्रधानत्वात् ३ २ १४ ॐ अर्चिरादिना तत्प्रथितेः अर्भकैकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निः चाययत्वादेवं वयमवच अल्पश्रुतेरिति चेत्तदुक्तम् - अवस्थितिवैशेष्यादिति चेन्नभ्युपगमाद्धृदि हि २ ३ २४ १३ अवस्थितेरिति काशकृत्स्नः १ ४ २२

  • अविभागेन दृष्टत्वात् ४ ४ ४ २

ॐ त्रविभागे वचनात श्रविरोधश्चन्दनवत् प्रशुद्धमिति चन्न शब्दात् अश्मादिवच्च तदनुपपत्तिः १