पृष्ठम्:वेदान्तकल्पतरुः.pdf/५४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९१
पारिप्रवाधिकरणाम् ।

प्रयोजङव्यापारस्याप्यपस्यन्तरविशिष्टत्वेन भाव्यत्वादस्ति भावना । तया च दण्डी भवेदित्यादिना दडित्वादिरूपेण भाव्ययमनन्तरमेव जयति र्यं करोतिधातेः कारकभेदे ऽपि भाषनेयमभिधाय भवत्यस्त्येरपि सदह एवमिति । अस्तेवीदेगात् तुल्यप्रदुदहरणम् । अत्रापि दणी भवेदि- ६८३ । २२ स्याक्षिप्रकर्तृका भावनेदाहृता भवितव्यमिति । धात्वर्थेषसी नमूना भाधन भूयेतेत्यश्चिpर्मिक भावना । एकधावर्थविषय इति । एके थात्यर्थं भप्रत्यर्थे ऽस्त्ययं वा पिये। यासां तास्तया दण्डियाद्यज्ञस्या न्तरस्य यद्धनं स च सद्विषयस्तदवच्छन्न भाव न उदाहृतव्या इत्यर्थः । विध्युपहिता इति । प्रेयःसाधनत्वविशिष्ट इत्यर्थः । ननु भवतिरस्तिश्च पर्याये भू सतयामस भुवीति च परस्परं व्याख्यानादत आह भगतिरचैष इति । कश्चित्प्राप्यर्थे ऽपि भघतिरस्ति सदर्थमेप इत्युक्तम् । जन्मघवने भवतिरस्तिस्तु जनिफलभूत एघार्घसद्भाववचन इत्यर्थः । एषां भूतानां पृथिवी रसः पृथिव्य। आगे ऽपमेषधय ओषधीनां परुषः पुरुषस्य धग व दग ऋचः साम साम्न उद्भये रस इत्युपक्रम्य श्रूयते स एष रसानां पृथिव्या हैनां रस समः परमः परमात्मप्रतीकत्वात् परस्य प्रणे ऽर्थं स्थानं तदई तीति पराङ्। परब्र बटुणस्य इत्यर्थः । पृथिव्याद्यपेक्षया ऽष्टमः को ऽसे। य उद्य: प्रणव इत्यर्थ:* ॥

६८४ । ५
पारिप्लवाथं इति चेन्न विशेषितत्वात् ॥ २३ ॥

एर्डवाद्यदिस्तुत्यर्थेभ्यटुपास्यधिषयसमर्पकत्वं रखतमत्वादेर्याय इत्युक्तम् । तद्व्यनानामपि विद्यस्तुत्यर्थत्वात् सकाशारिंशधप्रयेग शे यत्वं ज्याये ऽनुष्ठानपर्यवसनसंभवादिति संगतिः । ननु यस्याविने शस्य . माने सूर्ये नभ्युदियादषि सखी दाशतधीरनुकूयादिति सर्वसामृषामाश्विन शंसने सर्वश्युत्या शिंनियुक्तानामपि प्रातिस्विकार्येषु विनियोगादस्यनानां पनि निशायां च विनियोगः किं न स्यादत आह न च सर्च इति । रेन्द्रा गार्हपत्यमिति प्रातिस्विकडेिनियेगानां सर्वे। दशतयीरति समुदाय मियेगस्य च ग्रोसत्वेन तुल्यत्वात् प्रातिस्विचिनियेगं सहते सर्व शब्दः व


अत्र तृतीयं स्तुतिमात्रधचारणं पूर्णम् । तत्र सूत्रे २-स्तुतिमाजमुपादानादति चत्रापुत्रद्वान्न २१ भावशब्दच्न २२ ॥