पृष्ठम्:वेदान्तकल्पतरुः.pdf/५५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९२
वेदान्तकल्पतरौ [त्र्प्र.३ पा.४ त्र्प्रधि.४-६
 

चित्समानस्य सकृत्प्रवृत्तस्य प्रातिस्विकविनियोगस्यावगुण्ठनाभाबाल्लिङ्गादिभिः मॅन्टबिनियेगविघातकत्वमित्यर्थः । अश्वमेथे हि प्रथमे ऽहनि मनुर्वैवस्वते राजेत्याह द्वितीये ऽहनि यमे वैवस्वते राजेत्याह तृतीये ऽहनि चरुण आदि य इत्याख्यानविशेषे । वय शेषे विनियुज्यते तद्वनादुपक्रमस्य संके। चमाह नैषामिति । ननूपक्रमगते सर्वे शंसतीत्यभिधाय पुनः पारिप्लवमाचक्षीतेति सर्वशब्दानुसरेणे पसंहारगते त्रिशेष उपलक्षणार्थत्वेन व्याख्यायसमप्त आइ इतरथेति । प्रथमं सर्वाण्याख्यानानि पारिएबे शंसन्तीत्यभिधाय * पुनः परिलघमाचक्षीतेति त्रिधाय तते मनुर्वैवस्वत इत्यादि पठ्यते तव पुनर्व धनं बाय शेषगताख्याननियमार्थमितरथा वैययंत्सर्वशब्दो ऽपि वन्य शेष गयाननामपि मध्यएताद्यभिधायेपरमं व्यावर्तयितुमिनि तस्यायै वत्ता पुनर्बधिभृत्या ऽघ च्छेदिकया सर्वयुते भग्नदर्पयां निर्भयः सन्निधिर्वि द्यस्येवोपनिषदाख्यानानि विनियुञ्जीतेत्याह तथा चेति । अनेन द्वितीयं सूचं येजितम् । से ऽरोदीदित्यादीनां विध्येकवाक्यतां यथा घिधिसंनिधिरघ गमयेदेवमाख्यानानां विद्यासंनिधिर्विदऋक्षवाक्यतां गमयतीति योजना । अधश्चयन्तति कर्मकर्तरि । तन्त्राख्यायिका कथापरे। ग्रन्थः ।

६८५ । ६
अत एव चाग्नीन्यनशनपेक्ष ॥ २५ ॥

ब्रह्मश्विद्यामेथे कर्मचातिकर्तव्यतत्वेनापेक्षते । यज्ञेनेति त्रिबिदि घायां विनियुक्तयज्ञादीनां विषयसैन्दर्यलभ्यायां तस्यमनन्वयादिच्छयिष यनलाये मेदो ऽन्वय इति पूर्वः पक्षः । अस्मिन्पक्षे यज्ञेनेत्यादिकरण विभक्तिबाधस्यात् । न हि मेधसाधनमिच्छEधनं भवति तु ज्ञानेच्छ- जनतान्तःकरणशुद्धिहेतुत्वेन ज्ञानेच्छहेतुत्वं साधनमथनस्यापि साथन त्वाऽनपायत् । कष्टैः पचतीत्यत्र पाकसाधन ज्चालाजनककाष्ठानां पाकहेतु त्वदर्शनादिति सिद्धान्तः । अत्र भाष्यमत एव विद्यायाः पुरुषार्थहेतुत्व- कर्मणि विद्यय। स्वयैसिडै। नापेक्षितव्यानीति । तदयुक्तम् । न हि पुरुः पार्थहेतुत्वं कर्मापेक्षाविरोधि आग्नेयादिष्वदर्शनादतः पुरुषार्थाधिकरणप्रये।


अभिधनदिति २ प• पाम् । + अत्र चतुर्थे प्राविधिक्ररयं पूर्णम । तत्र सूत्रे -पारिप्रघाथं इति चेत बिशे- पितत्वात् २३ तय चैक्रयतेपबन्धात् २४ ॥