पृष्ठम्:वेदान्तकल्पतरुः.pdf/५५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९७
आश्रमकर्माधिकरणम् ।

यादृशे । नित्यः प्रयेगः करणार्थत्वेन विहितस्तादृशस्येतरच प्रत्यभिज्ञा । नाच्च न पुन प्रयेNगधृतिः नापि नित्यप्रयेगस्यनित्यसपत्निरेवमचापी त्यर्थः । न्यग्धस्कन्धादधेबिलम्बिन्ये जटास्तिभ्य: । कार्यस्येति । ६४० ॥३ कर्तव्यस्येत्यर्थः । सत्सु कर्मस्विति । विद्याकारणत्वेनानुष्ठितेषु कर्मसु सत् उत्पन्न विद्यत्र स्वकार्यं विद्यानिवृनिनक्षणे व्याप्रियतइत्यर्थः । भार बाहकत्वं गर्दभ्य एव पुत्राणां तु भरवहनकाले सत्त्वमात्रं न तु बाहकत्च मिति दृष्टान्तवर्तिकार्थः । ग्राहकेति । याहकेण प्रयेगविधिना ऽऽत्मीय- त्वेन स्वीकारपूर्वकत्वादित्यर्थः । ग्रहकं दर्शयति विधेश्चेति । अवि हिते च ज्ञाने त्रिध्यभावादेव कर्मणां विद्यां प्रत्यङ्गत्वेन प्रयेगविधिग्रहण नुपपत्तेरित्यर्थः । ननु तर्हि विद्या विथीयतां नेत्याह चतसृणमपीति । एक हि प्रतिपत्तिः सङ्गाध्ययनप्रस वा ऽन्यया तु शस्त्रप्रवण जा। ऽपरा ध्यान रूप। चतुर्थे साक्षात्कृति । तासां चतसृणमपि ब्रह्मविषयप्रतिपत्नीनां त्रिधानाऽनुपपत्तिरित्यक्तमित्यर्थः । ननु यावज्जीवमग्निहोत्रं जुहुयादनि- होघे हुयात्स्त्रयाम इति वाक्यये रेकप्रकरणे प्रवणाद्युक्त एकस्य कर्मणः कम्यत्वेन नित्यत्वेन ध विनियेग यज्ञादिवाक्यस्य तु भिन्नप्रकरणत्वान्न बिनियेगान्तर हेतुत्वं किं तु कर्मान्तरविधायकत्वमेवेति नेत्यह न हि प्रकरणान्तरमिति । यत्र कमैत्र धातुनेपदायाख्यातेन विधीयते तच कर्मविधायकस्वस्वभावमपरित्यजन् विधि: कर्मन्तरं विदध्यद्विविदिषा- वाक्ये तु न यज्ञादिधात्वर्थे विधिः पूयते किं तु विविदिषायां यज्ञादयस्त्व न्यचेत्पन्न आख्याताऽपरसन्नैर्यज्ञादिशब्दैनद्यन्ते । तत्र फलभतथिविदि घाय विध्ययेगादयं त्रिधिर्यज्ञादांस्तस्यां विनियुञ्जने न यज्ञादन् भिमती त्यर्थः । यदि प्रदेशान्तरोत्पन्नझमनुवदेन विविदिषासंबन्धविधिः स्यान्नई कैण्डपयिनामयने ऽपि नित्याग्निहेचनुवादेन म/सबिधिरपद्यत तचह न च तत्रापीति । ननु हेमएच सद्विधिप्रवणे ऽपि यदाहवनीये जुह्वति चत्यच होमानुवादेनाहवमीयविधिदृष्ट एबम चापिं हेमानुवादेन कालविधिः किं न स्यादत आह कालस्येति । पुरुषानुष्ठेयविषये। हि विधि- ६६२ ॥ ४ रनुपेयं कस्तं न घिदछति किं तु तस्मिन्कर्म विदधीत आहवनीयस्य तु


  • e

काय थुन्नेति २ एः प्र ।