पृष्ठम्:वेदान्तकल्पतरुः.pdf/५५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९८
वेदान्तकल्पतरौ [त्र्प्र.३ पा.४ त्र्प्रधि.८-११
 

उपादेयत्वाद् युक्तं प्रदेशान्तर बिटुकभन्दादेन विधानमित्यर्थः । नन कले ऽपि मिथ्यते यदग्नेये ऽष्टाकपाने ऽमावास्ययमित्यवै तचह काले हीति । तत्राप्यमावास्यादिकाने कमैय विधीयते इत्यर्थः । सायं जुहोती. त्यlहै। लेषेि विधीयते हे।मयग्निहोत्रं जुहेतीत्यनेनैव विहितस्यानुत्र दादत उक्तम् उस्सर्ग इति । अन्यत: कर्मप्राधिरुत्सर्गस्यापवाटिका सा च सायमग्निहे।चन्नित्य च संदिग्ध विशिष्टविधिसंनघतया चेत्सर्गे ऽनपेदित इत्यर्थः । स्मृतिरुक्नोति । भाष्ये इति शेषः ॐ ॥

६९२।९
अन्तरा चापि तु तद्दृष्टेः ॥ ३६ ॥

आनमकर्मसपेक्षेत्र विद्या फलप्रदेवि यदन्प्रष्टव्यः किं फले अपेक्षा उतेर्तो नाद्य इत्याह न खलु विद्यत । द्वितीयमाशङ्का परिद्धरति ननु यथेत्यादिना । प्रतिषेधाभावमात्रेणार्थिनमधिकरोतीति भाष्यमयुक्तम् अप्रतिषिद्धानामपि केषां चिद् विद्योदयादनादत प्राह प्रतिषेधे विघत इति । विघातः प्रनिबन्धतः तदभावादनुष्ठितमधनस्य विद्योत्पद्यतइ- त्यर्थः । स्मृते मैच इत्यहंसके। ब्राह्मणः सप्तश्च जपमानस्य पुरुषार्थसि द्धिरित्यर्थः ।

६९३ । १३
तदंतस्य तु नातद्भवे जैसिनेरपि नियमात्तद्वैप भr<भ्यः ॥ ४० ॥

यदा नाश्रमकमीषि विद्याराधनं तदा। आफूढपतितस्य पूर्वाश्रमप्र स्थितस्य कर्म किमु वक्तव्यमिति सङ्गतिः । पूर्वकर्मस्वनुष्ठानविकीर्षयेत्यादि- भाष्यं व्यचक्रे पूर्वधर्मवित्यादिना । आरण्यमिति । यत्पदमाश्रम स्तते। नैनमियत्पनस्तते नेयान्नवर्तेतेत्यर्थः ।


1 अत्राष्टमम आश्रमकर्मधिकरणं पूर्णम् । तत्र सूत्राणि ४-विहितत्वाश्रमकर्मपि ३२ सहकारित्वेन च ३३ सबैद्यपि तएवोभयलिङ्गभ ३४ अनभिभवं च दर्शयति ३५ ॥ + गुमर्थसिद्धिरिति २ पुरै घा

  • अत्र नत्र में धिधुराधिकरणं पूर्णम् । तत्र सूत्राणि ४-अन्तरा चापि तु तदृष्टेः ३६

अपि च स्मर्यते ३७ विशेषानुग्रहश्व ३८ अतस्त्वितर अध्याय लिहू"च्च ३६ ॥

  • प्राप्तस्यत २ पु पा

। अत्र में पूर्णम् । तत्र सूत्रम् १-तद्वतस्य तु नातद्भावे जैमि- तथे तrधकरण नेरपि नियमत्तद्र पभषेभ्यः ४० ।।