पृष्ठम्:वेदान्तकल्पतरुः.pdf/४९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३५
हान्यधिकरणाम ।

भवत्वित्यर्थः । हरिरिन्द्रनीलस्तद्वन्नीलेना ऽसौन्तौन्द्र : संबेाध्यते । मिच श्रादित्य: । शं सुखङ्करो भूयादिति विद्यार्याशास्त । अग्निष्टोमे ब्रह्म स यस्मिन्नहनि क्रियते तदपि ब्रह्मा त एव तटहरहर्निर्वत्यै कर्म यउपयन्त् िअनु तिष्ठन्ति ते ब्रह्मणैव साधनेन ब्रह्मापरमुपयन्ति प्रामुवन्ति ते चामृतत्वं परं ब्रह्म चावन्ति । पुचस्य दीर्घायुष्ठसिद्धये छान्दोग्ये चेलेाक्रयं केाशत्वेनत्य पा ४३५चिर्नाम गृहाति । अमुना डित्यनाम्ना सह भूरितीमं लेनाकं प्रपदद्यइत्यर्थः ॥

६२५ । ५
हानैौ तूपायनशब्दशेषत्वात् कुशाच्छन्दस्तुत्युपगान

यथा विद्यासन्निधै। श्रुत्तस्यापि मन्त्रादेर्विद्यायामसामथ्र्यादनुपसं यपादनसामथ्याभावादनुपसंहार इति प्रापथ्य प्रििवधीयते । उपायनमित्यस्य व्याख्यानमुपादानमिति । सगुणनिर्गुणत्वेनेति । कैर्षीतकैिशाखागतपर्य ड्रविद्या हि सगुणेति । यद्यपि सगुणविद्यायां हानसन्निधावुपायनं श्रुतं तथायेि निर्गुणविद्यास्थं हानं तदातिपति तदन्तरेण त्वदनुपपत्तेरिति शङ्कते ननु यथेति । कर्तृभेदे नानावश्यकन्वें प्रयेजक्रः । परकर्तृकहान नियतेन स्वक्रतृकेायायनेनानेक्रान्तादित्यर्थः । यदुक्तं विद्याभेदादनुपसंहार इति तचाह कर्मान्तरइतेि । अश्वरेमादिवद्विधूतयेारिति येIज ना । यद प्यस्तं हाने उपायनं नावश्यकमत्ति तचाह न तावत्प्रायश्चित्तेनेति । न केवलमश्वरेमदृष्टान्तात् सुकृत्वादिविलयाभावः किं तु विधूय प्रमुच्येति यु तिभ्यामपीत्याह न च नष्ट इतेि । शब्दसन्निधिकृते ऽपि विशेष इति । हानेनापायनशब्दये: कैषीतकिशाखायां सन्निधिरस्ति तत्कृते विशेष इत्य थै: । यद्यश्वरोमट्टष्टान्ताद्विधूतये: सुकृतदुष्कृत्तये: परचावस्थानसापेक्षत्वा दन्यच हानसन्निधै। युत्तमुपायनं केवलहानश्रवणे ऽप्यपेक्षितत्तत्वादायातीति व्याख्यायते कथं तर्हि भाध्यकारः स्तुतिप्रकर्षलाभायेति स्तुतिप्रकर्षमुपाय नेनापसंहारकल्पकं प्रमाणjमाचष्ट अत्त आह स्तुतिप्रकर्षस्त्विति । स्तुतिर्हि


अनुतिष्ठन्तीति नास्ति 3 पुः । यत्र चतुर्दशं वैधाढधिकरणं पूर्णम् । तत्र मूत्रम् १-वेधादर्थभेदात् २५ ।।