पृष्ठम्:वेदान्तकल्पतरुः.pdf/५८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२४
वेदान्तकल्पतरौ [त्र्प्र.४ पा.१ त्र्प्रधि.९-११
 

सर्वेष्वात्मस्वन्नमतीत्यादिभिर्घ क्रैर्विद्याय। उभयसंयोगस्याऽविशेषादुभयार्थत्व मित्यर्थः । प्रबलदुर्बलप्रमाणभ्यामेकस्योभयार्थत्वावगमेनैकेन नैकस्य बध: स्यात्तन्निवृत्यर्थमुत्तमविशेषादिति । पाषं ज्ञाननिघर्मध्यस्तत्यजुसर्पघ- दित्याह तत्स्वभावा लोचनादिति। न्यायसिद्धे ऽर्थे लिङ्गदर्शनमाह अमु- मेवेति । उक्तचिंद्याचमथ्र्यंबक्ष्यमाणमेक्षणस्नान्यथानुपपत्तिभ्यामुपचूंहिता- ऽEनदुरितनिवृत्त्यरेकपुरुषसंबन्धनिर्गुशान्यथानुपपतिः सत्यपि विरोधे निषे धान्यथानुपपत्तेः बलीयसीति भावः । नैकविधेति। अनेकविथेत्यर्थः । आहु रिति भाष्यकाराइति। असक्तों ऽनासक्तः । अत एव कर्मान्तराण्यसंचिन्वान सङ्ग हि पापावुदेति नान्यथेत्यर्थः । तिष्ठन्तु कल्प शतानि क्रमयोग्यफलानि सत् जन्मादिभेय फलान कथं मुमुदेहेन शतायुषा भेग इत्याह दीर्घकांलेति ।

७२०। १८
इतरस्याप्येवमसंश्लेषः पrते तू ॥ १४ ॥

अस्यातिदेशस्याभ्यधिकाङ्गामाह अधर्मस्येति । स्वाभाविकत्वे- नेति । शास्त्रोपदेशाऽनपेक्षत्वेनेत्यर्थः । धर्मस्य ज्ञानान्निक्तिः स्वभावविरोधाद् शस्तान्निवृत्त्यवगमद्रेति प्रथमं निरस्य द्वितीयं निरस्यति पाप्मनश्चेत्थ- दिना । सर्वे पाप्माने ऽते निघन्तइति वचनसामर्थात्पाप्मन एव निवृति रिंत्यवगन्तुं न शक्यते शास्त्रान्तरैः साक्षात्पुण्यस्यपि ज्ञानQन्निवृत्यवगमात् तेषा|मन्यथासिद्धिमाह उभे ठेवैष इत्यादिना । उभे पुण्यपापे एष विद्वान् । अत्र वाक्ये ज्ञानेन दुष्कृतं तरत्यतिक्रमति भेगेन सुकृतं तरति इति येयमि त्यर्थः । क्षीयन्ते कर्मणीति सामान्यवचनं घाप्मान इति विशेषवचनं दुष्टा परे विशेषे सङ्गच्यमित्यर्थः । शनसुकृतये: स्वभावचिरे। ति पक्षमादाय सिद्धा न्तयति न खल्वित्यादिना IF । यद्यदतफलमपि सुकृतं विद्यानिवर्तयति तर्हि तद्विधैर्बयथ्यं स्यादत आह न च सुकृतशास्त्रमिति । उपपादिते विद्यापु- राययेर्विरोधे उदाहृतशस्त्राणि यथायुतीनीत्याह एवमवस्थितइति | ॥


अघःमें एकेनेति २ पु• © + ततः स्वभवेति २ प प । अत्र नवमं तटधिगमधिकरणं पूर्णम् । तत्र सूत्रम् १-सदधिगम उत्तरपूर्वघये रश्लेषाधिनाशं तद्वपदेशात् १३ ॥ ॐ ज्ञानेनेति २ पु• पार । || इत्याङ्क ते मिति २ पु• घाने । । अत्र वयमम् इतरसंश्लेषrfधकरणं पूर्णम् । तत्र सूत्रम् १-इतरस्यप्येवमसंश्लेषः यसे स १४ ॥