पृष्ठम्:वेदान्तकल्पतरुः.pdf/५७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१२
वेदान्तकल्पतरौ [त्र्प्र.४ पा.१ त्र्प्रधि.१-२
 

यमः स्वराणां समूहः । सूच्छुना तु तेषामरोझा5घरहे । भाष्ये सर्वथैवानर्थेयं कं चित्प्रति नेयते । सम्यग्ज्ञानेपायस्य नियतत्वास किं ७०५ ।e त्विह जन्मन्यधृत्यनुष्ठानवैयर्यमित्याह प्राग्भवीयेति । पूर्वपक्षाघसरे हि ६ बाङ्मचर्यननमपि नापरे।क्ष ज्ञानं जनयतीत्युक्तं नावृतावपि तदनु एपले रित्यादिभाष्येण तदेवश्च न हि दृष्ट इत्यादिभध्येण परोक्षार्थबाध्य दृष्ट तेन परिह्रियते । तदसङ्गतमिव प्रतिभाति । तत्र प्रायात्स।क्ष।त्कारोप- तिप्रकारस्य स्वेनैवैपपादिसत्वादेतावनाक्षेप परिशिष्यते : प्रथमश्रवणे प्रमित्यतिशये न भवति स प्रवृत्तायनि न स्यादिति । तस्य केषुतिकन्या येन परिहरभाष्यर्थमाह यत्र परोक्षेत्यादिना । आज्यभ्यामभ्यामेकजा यपरोक्षज्ञाने जन्यमने ऽप्यावृत्तेरतिशयफरत्वे दृष्टे सत्यपरोक्षGनाति शय ऽऽधूलिरिति नानुपपन्नमयि तु सुतरामुपपन्नमिति भाष्यर्थः । वाक्य मञ्जस्येति । परोक्षार्थस्येत्यर्थः । वाक्यार्थसाक्षात्कारार्थममृत्युपयोगमुका त्वंqदर्यविवेकद्वारेण वाक्यमात्रात् परोक्षज्ञानेत्पादने ऽप्यशून्यपयेग उच्यत इत्याह अत्यन्तदुर्गेहेति । क्रमवती प्रतीतिर्यस्य स वाक्यार्थस्त ये।क्तः । संवृणुत्वं नानात्वं च ययेनं स्तस्तै पदी(घ संहृष्टनानात्वै। ते च यस्य तद्ब्रह्मसंस्टgनानात्वपदार्थकमिति । तत्किमिति । येयं पद।” विचेत्पूर्वकं वाक्यजन्यताप्रतीतिथिमेव स्यात् किमात्मनि नान्या तथा सतीयं साक्षात्प्रतीतिtत्मनि न स्याप्त । कुतः । अस्य: साक्षात्प्रतीतेरि- न्द्रियजत्वेनाऽनागमफलत्वादित्यर्थः । नन शब्दप्रतीतेरप्यात्मप्रतिपति ,ः । १३ त्वात्किं तस्य एव तत्पूर्वत्वं नेत्याह साक्षात्कारेति । शब्दधिये । ऽनि. न्द्रियजन्यत्वद् ध्यानादिसहकृत चेतेर्पणद्वारा साक्षात्कारहेतुत्वमित्याह एतदुक्तमिति । विशेषणत्रयवतीति । दीर्घकालनेरन्तर्यसत्कारघती. ७०६ - २0 त्यर्थः । अत्यन्तभिन्नानामिति । अभिज्ञानमित्यपि द्रष्टव्यम् । कल्पि- तत्वं हि सिद्धान्त । नन्वश्वस्य गां प्रत्यधर्मत्वं नान्यत्वात् किं तु गव्य समवेतत्वाद् दुःखादयस्तु भिन्न प्रप्यमसमवेतत्वाद्धर्म इत्याशङ्क सईि संबन्ध एव नास्ति वास्तव इत्याह संबन्धस्यापीति । ननु दुःखादय आत्मने । नात्यन्तभिन्नाः किं तु भिन्नभिन्न इति नेत्याह भेदाभेदये-


अथ त्ति के पु या