पृष्ठम्:वेदान्तकल्पतरुः.pdf/६०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४५
कार्यधिकरणम् ।

स्वमत आह चैशिक्यपीति । येगळूप गुणः प्रकाशः ब्रहैकरसता। सदपेक्षयेत्यर्थः । अविशु है। अपीति । गुणत्रयमया अपीत्यर्थः । भाष्ये १४७ । २० बिकल्पितेः विकारावयवएघन्यानन्यवाये भेदभेदाश्रयाधित्यर्थः । अन्ये वः सतः स्यादिति भाष्येण चात्यन्तमन्यत्वं चिकल्पितमित्याह अन्ये वेति । विकारपक्षे ऽप्येततुल्यमिति भाष्यं व्याचष्टे मृदात्मतयेति । मृदात्यत्वे हेतुमाह तदभाव इति । ननु विकारिणे ऽवयविनश्च स्थिरत्वे ऽपि ताभ्यां भिन्नाभिन्नै। विकारावयवै। तत्र भिनत्त्यांशेन स्थित्वासये।गमन मित्याशङ्काह अन्यानन्यत्वे अपीति । अथान्य शब जीवे ब्रह्मण इत्ये तदन्तमशङ्काभाष्यं सो ऽणुरित्यादि तु विकल्पपरमिति ज्ञापनर्थमाह तथा चेति । भेदभेदे ऽप्येकस्यं न मुख्यमंत्र किं तु भेदस स्वमात्रमते भाष्यानुए पतिरित्यशङ्कयाह भेदाभेदयोरिति । बुद्विव्यपदेशभेदादिति भेदप्रमाणे- न्यEः । प्रमिते च भेदे विरे।धावभेदानुपपतै विकारस्यवयवस्य घा जीवस्य तत्त्वमसीति ब्रह्मसामानाधिकरण्यं गणं स्यादित्याह अयुतसिद्धतयेति । परिणामेति । विकारः परिणामः । क्षेत्रं नाशयितुम् । नित्यनैमित्तिकानां नित्येहिसा दुरितनिवृत्तिः प्रत्यवायानुत्पतिर्न फलं युज्यते फलान्तरवन्वे काम्यत्वप्रसङ्गादित्यभिप्रेत्याह अभ्युचथमात्रमिहेति । क्रियाभेगशक्त्यो: सत्येरपि सत्प्रतिबन्धात्कयनुदयः संभवति तेलकलुषितशालिबीजादङ्करानु दनियमवदते यथातं भाष्यमनुपपन्नमित्यशंकून व्याचष्टे कर्व भीr- त्वे इति ताभ्यां शक्तिनिर्देश: समाक्षिप्रक्रियाओगे इति कार्यकथनं ततश्च । कार्यंशतिरेकप्रहारेणेय दूषणमुच्यते सशक्तिके कर्तृत्वभक्तत्वे स्वभघाबस्व भावे वा ऽऽत्मनः । न चरमः । सय चसि हि तयेरात्मनि समत्रये वाच्यः स च द्वितीये दूषितः । न प्रथम इत्याह ततो न शक्याविति। अवरोपयितुम् उत्तारयितुं निवर्तयितुमित्यर्थः । स्वरूपाभावे आत्मन एव नाशप्रसङ्गादित्यर्थः । क्रियाभोगयेरात्मस्वरूपत्वे दूषणमुक्वा ऽन्यत्वम भ्युपेत्यापि वेषमाह न च भागे ऽपीति । क्रियाया अप्युएलक्षणम् । क्रि9५० । २२ - याभागये: सत्त्वं स्वभावश्चेदसत्त्वं न स्यात् कालभेदेन सदसत्वव्यवस्था चारम्भणाधिकरणे बभञ्जे । धर्मश्चेत्संबन्धो दुर्निरूपः । यथेक्तमेवेति । विकल्पमकृत्वेत्यर्थः । भविष्यति कद। चिदेषां समुदाचार आविर्भयः नित्य