पृष्ठम्:वेदान्तकल्पतरुः.pdf/६०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५४६
वेदान्तकल्पतरौ [त्र्प्र.४ पा.३ त्र्प्रधि.५-६
 

त्वात्मनः ततशक्तेः कदा चिदुद्वः संभयति तेललिप्तस्य तु शनिबीजः स्यल्पकाल स्थायित्वाच्छक्तावनुद्वतायामेव नाश इत्यङ्कराद्यनुदय इत्यर्थः । निरस्तमपीति । प्राचीनेषु बहुष्वधिकरणेष्वित्यर्थः ।

रूष बचनेक:। हे सम्राडितिं यज्ञवल्क्यस्य जनकं प्रति संबंधनम् । न तच च बलेन लेक इति परं ब्रम विवक्षितम् । न च कार्यं इति सूत्रं सभदनिर्देशात्कार्यविषया प्राप्तिरिति शङ्कया उतरम् । भाष्यगते पिवनि- वेंशः समुच्चयार्थः । एतच्छङ्कानिराकरणेषपतिसाहित्यं प्राचीनेपपतीन. मह यश:प्रकाश आत्मा ब्राह्मणानामात्मा भवामीत्युपासकस्य स्वानु भवliक्तिः ब्राह्मणमुपलक्षणं सर्वेषामात्मा भवामीत्यर्थः । सस्य ब्रह्मणः प्रतिम सदृशं वस्त्वन्तरं नास्ति यस्य यश इति महनामाभिधा नम् । तत्तत्र ब्रह्मलोके परैरपराजिता पू:ः पुरमस्ति प्रभण हिरण्यगर्भ विमितं निर्मितं वेश्म विद्यते । एतं ब्रमविदमन्तकाले न तपत्येव पुण्यं पापं च केन प्रकारेण तमाह अहमेतावन्तं कालं किं साधु नाकरवं किमिति च पापमकरवमित्येवंप्रकारेण न तपति न तापयतीत्यर्थः । शुद्धे कार्यम् । 9५१ । १९ अयनाय मेःक्षगमनाय* ॥

अप्रतीकालम्बनास्यतीति बादरायण उभयथा दोषात्तत्क्रतुश्च ॥ ५ ॥

गन्तव्यविशेषनिरूपणानन्तरं गन्तृविशेषनिरूपणात्सङ्गतिः । ननु ब्रह्म क्रतूनां ब्रमणमकानामेव ब्रह्मलोकगमनमुचितं तं यथा यथेप्सतमस्ति न्यायात् तत्र कथं प्रतीकपासकानां ब्रह्मलेकगमनमाशङ्कतेत्यत आह ब्रह्मक्रतव इति । स तान्ब्रल गमयतीति प्रकृतयज्ञाग्निविदां परामर्श- दब्रह्मक्रतवेपि यथा पञ्जाग्निविद्यया बद्दनेकं यन्ति तथा प्रतीकपासक अयं ये चामी रशये प्रदु तप इत्युपासते इति सामान्यवचनाद् ब्रह्मलोकं प्रयास्यन्तीत्यर्थः । अङ्गदोपासकत्वं चासिद्धमित्याह न चैते इति । ननु


अत्रपञ्चमें कार्यधिकरणं पूर्णम् । तत्र सूत्राणि ८-कथं बहरिरस्य गत्युपपत्तेः ७ विशेयितत्वाच्च ८ सामीप्यात्तु तदुपदेशः कार्यत्यये तदध्यक्षेण स हतः परमभिः धानात् १० स्मृतेश्च ११ परं नैमिनिसँख्यस्त्रात १२ दर्शनाच्च १३ न च कार्यं प्रतिपयुभसन्धिः १४ ॥