पृष्ठम्:वेदान्तकल्पतरुः.pdf/४५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०१
उपसंहाराधिकरणाम् ।

विदेोर्योग्रसङ्गात् । अतिदेशस्य च विकृत्थयेतित्प्राकृताखण्डकरणेपकारा तिदेशद्वारेणेापकारजनक पदार्थान् विकृता प्रापयते युगपदेव सर्वाङ्गवि षयत्वेन प्रवृत्तेराशुभावमाचविषयत्वकल्पनस्याऽयेगाटुपकारावच्छेद एवेति दशमे सिद्धान्तितम् । एतन्यायेनेह नेपकारावच्छेद्वेो युज्यते । कुत इत्यत्त आह न हीति । गृहमेधीये हि न्याये विकृतिक्रमैव गृहमेर्धय: आज्यभा. ५९० । १५ गातिरिक्तमङ्गग्रामं स्वेापकाराय नापेक्षतते प्रकृतिस्त्वयेदतते । अच पुनरेकमेव विज्ञानं शाखान्तरीयाङ्गमेतच्छाखिभिरनुष्ठीयमानं सन्नापेक्षते । शाखान्तरिभिर्भ रनुष्ठीयमानं सदपेक्षतते । एत्तञ्च ब्रुिटुमित्यर्थः । यचोक्तं यया नैमित्तिक कमें त्यादि त्तचाप्याह नैमित्तिके त्विति । यावच्जीवनिर्मित्तानुरोधात् प्रथा नकत्तेव्यत्वं नित्यमवगत् सवेङ्गिोपसंहारस्य च सवेदा पुंसा संपादयितुमश क्यत्वाच्छक्रयमाचाङ्गानुष्ठानादेव सकलाङ्गसाध्योपकारसिद्धिरित्युपकारस्याव चच्छेदः । अशक्याङ्गेभ्यो ऽवच्छिद्य शक्ष्व वस्थापनं युज्यते । न तु तथेह चेचाएास्तीनां नित्यत्वावगति: काम्यत्वादित्यर्थः । पूर्वमेकस्यैकस्मिन्विषये ऽपेक्षाऽनपेक्षयेर्विरोधाद् गृहमेर्थीयन्यायासंभव उक्त इदानां वैषम्यान्तरेण प्रकृते तदसंभघमाह प्राकृतेति । चेादकेा ऽतिदेश: । तेन प्राकृत उपकार पिण्डो गृहमेधाय प्राप्यते तट्टद्वारा च तजनकानि सकलप्राकृताङ्गानि । तचाज्यभागावपि त्वन्मध्ये ग्रामुत इति प्राप्येा: पुनर्वचनात् सक्रलाङ्गजन्यो पकारस्य तन्माचजन्यत्वेनावच्छेदः स्यादिह तु स्वशाखागत्ताङ्गानां वचना द्विना न प्राििरति तद्विधायकमेव वचनं नेत्तरपरिसंख्यायकमित्यर्थः । अनेन गृहमेधीयपूर्वपक्षगत्तपरिसंख्यापदेता ऽपि व्युदस्त: । तन्माचविधियदत स्यापि गृहमेश्र्थीयपूर्वपक्तगत्स्थावासंभवमाह न च तदुपकारेति । तच्छ ब्देन प्राकृतमङ्गं परामृशति । आज्यभागतदित् राङ्गसाध्ये उपकारस्तोमे ऽतिदेशप्राये ऽप्याजयभागविधानाद्धि तचातिदेशस्य तन्माचविधानपरत्वं कल्पितं न त्विह विदद्यासु स्वपरशाखागत्तधर्मसाध्योपकारपिण्डस्यास्ति कश्चिदतिदेश : यस्य तत्प्राग्रधर्मस्य स्वशाखायां विधानात् स्वशाखा.


उयकारकेत्ति ३-२ पुः णा