पृष्ठम्:वेदान्तकल्पतरुः.pdf/४६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०२
वेदान्तकल्पतरौ [त्र्प्र.३ पा.३ त्र्प्रधि.३
 

बाधके इति । प्रापै। पुनर्विथानमेव बलवट् बाथकम् ।

५९१।३
अन्ययात्वं शब्दादिति चेन्न विशेषात् ॥ ६ ॥

चेवादनादाविशेत्रादित्यस्यापवाटार्थमिदमधिकरणं भाष्ये वाजसनेयि च वाजसनेयिब्राह्मणां तावाचष्ट द्वया इत्यादिना । द्वया ह प्राजापत्या टेवाश्चासुराश्च तत: कार्नीधसा एव देवा ज्यायसा असुरास्तएषु लेकेष्वप्य न्त ते ह देवा ऊचुईन्तासुरान् यज्ञउङ्गीथेनाल्यामेति ते ह वाचमूचुस्त्वं न उङ्गायेति तयेति तेभ्यो वागुटगायत विदुरनेन वैतउङ्गाचा ऽत्येष्यन्तीति त्मभिद्रुत्य पाप्मनाविध्यन् प्रष्य हेममासन्यं प्राणमूचुस्त्वत्र उङ्गायेपि तथेति तेभ्य एष प्राण उदगा ते विदुरनेत्याद्यभिधाय त्तमभिद्रुत्य पाप्मना ऽविथ्य न्त्सन्स यथा ऽश्मानमृत्वा लेनष्टो विध्वंसतैवं हैव विध्वंसमाना विष्वज्रो विनेशु रिति श्रुति: । तव प्रजापत्ति: कर्मज्ञानाधिकृत: पुरुष : । तदपत्यानन्ट्रियवृत्तय प्राजापत्या: असुराणां ज्यायस्त्वं वृद्धत्वं श्रुत्युक्तमुपपादयत्ति यते ऽमी इति । कानीयस्माः क्रनीयांसा देवाः । कनिष्ठत्वमुपपादयति श्रज्ञानपू चकत्वादिति । अनादि ह्यज्ञानं तत्त्वज्ञानं चरमभावि । अत्तस्तज्जन्यप्र वृत्तिरूपाणां देवानां कनिष्ठत्वमित्यर्थः । अम्पर्द्धन्तेत्येतद्याचष्ट तद्स्ये त्यादिना । प्राणस्येत्येतच्छूतिगतप्रजापत्तिशब्दस्य व्याख्यानम् । प्राणप्र धानस्य चेचज्ञस्येत्यर्थः । हन्तेत्यनुमतै। । यदद्यनुमतिरस्ति सवेषामस्माक मसुरजये त्र्यसुरानत्ययामातीत्यासुरान् देवभावमामुवामेत्यर्थः । यज्ञो जयोतिष्टोम: । ससुराणां विध्वंसकत्वादाभिचारिक: । वाक् प्राणेत्यच प्राणे श्राणेन्द्रियमु । निन्दित्वेति । त्तान्येव वागादीनीत्यर्थानभ्यते । प्राणमाचस्य १; । १९ संवाटकर्तृत्वायेगाद्वेवत्ता नदयत्तइत्याह प्राणाभिमानेति । एष इति मुख्यप्राणस्य विशेषणां श्राणव्यावृत्त्यर्थम् । अभिद्रत्याधिगम्य । अविध्यंस्ता डितवन्त: । अविध्यन्सन्निति श्रुतिपदं तव सन्प्रत्ययमुपेच्या प्रकृतिमाचमुदा तमु ! लेोष्ट: पांशुपिण्डः । स चान्यो वा टुर्बलः काष्ठादिरित्यर्थ । वा शब्ठः श्रुतावविदद्यमाना ऽपि न्यायल्नभ्यत्वाटुपन्यस्त : । उोयक्रतृत्वम् उद्भा


अत्र द्वितीयम् उपसंहाराधिकरणं पूर्णम् । तत्र सूत्रम् १-उपसंहारे ऽर्थभेदाद्वि