पृष्ठम्:वेदान्तकल्पतरुः.pdf/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३७
इन्द्रियाधिकरणम् ।

सत्सु इन्द्रियेयु तदधिष्ठातृविन्ता तान्येव तु न मुख्यप्राणवृ तिव्यतिरेकेण सन्तीति शङ्कते मा भूदिति । तद्भावेति । तस्य प्राणभा त्यस्यत्ययतन्वादित्यर्थः । प्राणशब्दस्येति । तस्मादेतण्तेनाख्यायन्ते प्राणा इर्ती . ५१७१८ एतस्माज्जायते इत्यादिव्यपदेशे न भेदसाधनमिति येाज ना । तच हेतु: मनसेा ऽपीति । तस्मिन्नेव वाक्ये मन: सर्वेन्द्रिया णीति भेदव्यपदेशान्मनसे। ऽप्यनिन्द्रियत्वप्रसङ्ग इत्यर्थः । स्मृतिवशादि ति । मन:पgानीन्द्रियाणीति स्मृति : । हन्त इदानीमस्यैव मुख्यप्राणस्य रूपमसाम भवमेति प्राणसंवादे इन्द्रियाणामुक्ति: । मृत्युर्वागादीनां स्वविष यासङ्गः सेो ऽसुरशब्देन भाष्ये उक्त : । मृत्युपाझेति । यूयते हि ये। वाचि भागस्तं देवेभ्य प्रागायत् यत्कल्याणं वदत् ितदात्मन इत्यादिना वागादीनां विषयासङ्गत्रत्वं संग्राव्य तानि मृत्यु: श्रमे। भूत्त्रोपयेमे ऽथेममेव नाप्रोद्योयं मध्यम: प्राण इति + । अर्थक्रियाभेदाचेति । अर्थानेचनं बाह्येन्ट्रया ३३० तत्वान्तरशब्दं सूचे ऽध्याहृत्य प्राणात्तत्वान्तराणि वागादीनीति प्रतिज्ञां र व यित्वा तइपदेशाद् भेदव्यपदेशादिति हेतुं व्याख्याय तत्साथनायें सूचशेये। येाजित: । अन्यच श्रोष्ठात् श्रेष्ठं मुवा ये प्राणास्तइन्द्रियाणि इन्द्रियशब्देने। र्णीत्यर्थ इति । तचाऽपरिते॥षे दशेयनु व्याख्यान्तरमाह अन्ये विति ।

न केवलमध्याहारायेदत्वात् प्रतिज्ञोंक्तिरयुक्ता हेतूक्तिरपि यौनरुच्या टयुतेत्याह भेदश्रुतेश्चेति । यदि तद्यपदेशादितीन्द्रियाणां प्राणाद् भेदव्य- ५१८ । २२ पदेशादित्यर्थः तर्गुत्तरसूचे स एव हेतुर्विवक्षित इति पुनरुक्तिरित्यर्थः । नन प्राणा इतीन्द्रियाणीति च संज्ञाभेदस्तपदेशादित्युक्त प्रकरणभे दस्तु भेदश्रुतेरित्युक्त इत्यनरुत्यम् प्रकरणभेदश्च भाष्ये प्रकटित इति । उच्यते । यदीन्द्रियशब्द: प्राणशब्देनापुनरुक्तः सन्प्राणादन्यत्किं चिद्वतीति विवतितं तर्हि प्राणवृत्तीनामिन्द्रियाणां प्राणादन्यत्वात् सिंटुसाथनम् । अथ्य स्वतन्त्रं वक्तीति न तर्हि संज्ञाभेद: संज्ञिस्वातन्त्यञ्या: प्राणाप्राण वृत्तश


  1. इतिश्ध्टेो मास्ति ३ पुः ।

ऽ इन्द्रियाणीति नास्त २-३ पु