पृष्ठम्:वेदान्तकल्पतरुः.pdf/३९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३६
वेदान्तकल्पतरौ [त्र्प्र. २ पा.४ त्र्प्रधि.७-८
 

५१६ । ९ सिटसाधनत्वमाह वास्यादीनामित्यादिना । ननु मा ऽनुमानाद्वायुत्सर्ग आगमानु बाधिध्यते तचाह न चाग्निरित्यादिना । वाग्भूत्वेति । वाग धिष्ठाता भूत्वेत्यर्थः । जीवस्य देवत्तानां चाधिष्ठातृत्वसाम्यमभ्युपगम्य विरोध उक्त: अधुना तु तदेव नास्तीत्याह अपि चेति । सत्यपिं जीवे देवतानां करणाधिष्ठातृत्वाभ्युपगमे हि जीवस्य करणाधिष्ठातृत्वं न स्यादयेजकत्वात् त्वत्सश्च ता व भात्रय: कयेश्च स्युरित्यये: । आगमस्तावदुत्मगेस्यायवाः दक: न च स औपचारिक: साभ्यासत्वादित्याह नानाविधास्विति । ननु श्रुतिस्मृत्तिषु करणाधिष्ठातृदेवत्तानिरुपणमाध्यात्मित्राकरणानामधिदै विक्रान्यादिभिरभेटेापासनार्थम् उपासनं च समारोपादपि संभवति तचाह न च तदसत्यामिति । अनुपपत्तिच्चाभिप्रायभेदात्कार्यासिद्धिस्तां तु परि हरिष्यति अनेकेषामधिष्ठातृणाम् एक: परमेश्वरो ऽस्ति नियन्तेति ग्रन्थेन । अनुमानमप्युत्सगै बाधत्तइति वदामः । ननु तञ्जीवेन सिट्टसाधनमित्यु १) । २२ क्तमत्त आह न च स्वरूपेापयेगेति । अधिष्ठातृत्वं त्वधिष्ठानानन्तरपूर्व तणे ऽधिष्ठयस्वरुपत्तत्साध्यप्रयेाजनज्ञानपूर्वकं तत्प्रेरकत्वं न च त्तदस्ति जीवे इति कथं सिट्टसाथनमित्यर्थः । न चेश्वरेशा सिद्धसाधनत्वं त्वदभ्युपगमे त्वयैवेत्सिर्गबाधस्येष्टत्वात् स्वरूपप्रयेजनाद्यभिज्ञञ्जीवाधिष्ठितमिति साध्य त्वाच्च । यचेाक्त करणाधिष्ठातृत्वाद् भागः स्यादिति तचाह न चैताः वतेति । ये यदधिष्ठाता स तत्साध्यफलभातेति न व्या:ि । यन्तरि सारथै। अनेकान्तादित्यर्थः । यदि मन्येत यन्तरि भेत्तत्वे . मानाभावाद्य तस्तटभाघ इति तर्हि देवतास्वपि स सम इत्याह तावन्मात्रस्येति । (अधिष्ठातृत्वमाचस्येत्यर्थः । स्यादेतत् । देवता गतदिन्द्रियसाध्यफलभे। गिन्य: त्तदधिष्ठातृत्वाज्जीवदिति विशेषता ऽनुमीयते तत्कुते नैकान्ति कता ऽत आह)+ न च नरादीति । न ह वै देवान्यापं गच्छति इत्या

तइन्द्रियाणि तद्वपदेशादन्यत्र श्रेष्ठात् ॥ १७ ॥

स्मतिष्विति नास १ युः । + ( ) एतन्मध्यगग्रन्यस्थाने-श्रधिष्ठातृते ऽनेक्रान्तिकता ऽत प्राह इति पा. १ - । अत्र सप्तमं ज्येोतिराठधिकरणं पूर्णम् । तत्र मूत्राणि 3-ज्योतिरादाधिष्ठानं तु तदामननात् १४ प्राणवता शब्दात् १५ तस्य च नित्यत्वात् ॥ १६ ॥