पृष्ठम्:वेदान्तकल्पतरुः.pdf/४०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४९
कृत्तात्ययाधिकरणम् ।

नन्वसति कर्मणि निमित्ताभावात्कथमवरोहणमत आह श्राचारादिति . रीत्युपसंहारात् करणाचरणयेरेकत्वमवगम्यते ऽत आह स्तां वेति । भवे- ५३१ । २३ १८ ४० श्चेोपन्यस्ता । वर्णा आश्रमा इत्याद्या भाव्ये इत्यर्थः । दृष्टश्चायं प्रतिप्राणी त्यादि भाष्यं व्याचष्ट अथ वेति । उपभागवैचियं स्वर्गादवरोहतामित्ति कथमवगम्यते ऽत् आह कपूयचरणा इति । यावत्पद्स्ये ति । वाक्यापक यत्किचेतिपदस्येति । प्रत्यन्तरगत्स्येत्यर्थे जातजन्म ३४६ ऽस्ति प्रमाणमिति दृष्टान्ते विशेषं शङ्कते सायंप्रातःकालविधानेति । दत्तात्रा त्वात् प्रधानाऽसंकेाचक्रः तचाह कालस्य चेति । कालस्य पुरुषाऽनिण्या याव तदपपत्तेरिति । यावत्संपात्तमित्यादेः स्वर्ग तटफलेष्टापूर्त्तविषयत्वो संहारगत्तरमणीयचरणाश्रत्य कथं संकेच इति शङ्कते तत्किमिति । स्वयमेव नेत्युच्यतइत्यादिना । रमणीयचरणनिमित्तकेा ऽवरोह इति वदन्त्या १८८ यावत्संपातमितेि । किं तट् भात्कृतं कर्मच्यते कर्ममाचं धा इत्याह यावन्त इति । न द्वितीय इत्याह यावतां वेति । प्रयमाभावे हेतुश्विरोति । द्वितीयाभावे हेतु सकलेति । हेत्वभावे कार्यायेगात् कर्मरहिता- ५३३ । १८ नादा ८ अस्मिन्मते साचद्रष्टशब्दार्थमाह दृष्टानुसारादिति । नन