पृष्ठम्:वेदान्तकल्पतरुः.pdf/६१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५५५
प्रदीपाधिकरणम् । जगद्माघाराधिकरणम् ।

देशवत्सु देहेषु अधिष्ठातृत्वानुपपतिरुक्ता तबाह युक्तं चेति । सगुचिदा मन: विद्यासमयेद्यद्रिरपि संभवतीत्यर्थ: स चिधेति शरीरत्वमि त्येतदृच स त्रिधा भवतीति । अदेहरूपे भूतभेदे श्रुतिनीचकन्प- तइत्यन्वयः । शरीरत्वं न जावित्येतद्याचष्टे भोगाधिष्ठानत्वं चेति । ७६१ । ३ शरीरत्वेन यत्प्रमितं भगाघिष्ठनत्वं तदभेगाधिष्ठानत्वभ्यपगमे यन्नेवित्र न युज्यतइत्यर्थः । ननु शरीरत्वान्न भणाधिष्ठानत्वं सिध्यति अधिष्ठितत्व मात्रेण शरीरस्वेषपत्तेरित्यत आह न वा चेतनाधिष्ठितानीति । अने नात्मनाधिष्ठितानि अधिष्ठितमात्राणि न देहपक्षे वर्तन्ते दास्यन्त्रेष्वदर्शना दित्यर्थः । अनधिष्ठितानति पाठः सुगमः । युक्तं च तद्विभाविति श्लोकभ- गं व्याकरोति न च सर्वगतस्येति । नैजदन्तःकरणाद् बहिरपि येगम- भावाश्चाग्निसंभवादन्तःकरणान्तरेषु स्टेप्यस्यात्मने ऽभिव्यक्तिः संभवेतद्वशच्च शरीरान्तरेष्वपि भेगसंभत्र इत्यर्थः । एकपदे एकपदनिक्षेपकाले युगपदि त्यर्थः । एकस्मत्प्रदीपादुत्पन्नानामपि प्रदीपानां प्रतिपतभेदाद् विदुषश्च सर्वशरीरेष्वैश्यन्निदर्शनानुपपतिमाशङ्काह प्रदीपवदिति त्विति यस्मा । द्वीपस्तप्रवर्तिता इतराः प्रदीएब्यक्तयः तस्यैक्यं सादृश्यादुपचर्यते न वर्तवली- नीनां प्रदीपव्यक्तीनमैक्यम् इत्यनुषङ्गः । तत्र हेतुः भेदादिति । भेदप्रतीते रित्यर्थः । एकमनेऽनुवर्तत्वं शरीरान्तराणामयुक्तं स्वकीयमनेनुवर्तिः त्वदते। व्याच्य् एकाभिप्रयेति। ये मुक्तः स ब्रमसंपन्न इत्याद्युच्यते तस्य न शरीरित्वसंभवः प्रीतिविरोधादित्येवंप्रकारेणेतमर्थमक्षिपतीत्यर्थः । सलिलशब्दस्य नपुंसकत्वात्पुंलिङ्गत्वानुपपतिमशङ्का व्यचष्टे सलिलमिवे त्यादिना । उपमानवाचिनः शब्दाद् आचारे ऽर्थे गम्यमाने सर्वप्रातिप- दिकेभ्य इत्येके इति वक्तव्येन क्रिषि कृते नन्दिग्रहिपचादिभ्ये ल्युणिन्य च इति सूत्रेणाच्प्रत्यये च कृते सलिल इति रूपम् । सलिलमिवाचरति ततुल्ये वतंतइत्यर्थः । सगुणविद्याफलावस्थायां मुक्तित्वाभिधानं मुक्त्यवस्थाप्रत्यास तिकृतमित्यर्थः ॐ ॥

७६२।७
जगापारवर्ड प्रकरणादसन्निहितत्वाच्च ॥ १७ ॥

अत्र षष्ठं प्रदीप fधकरणं पूर्णम् । तत्र सूत्र ३-प्रदीपवदवेशस्तथा हि दर्श यति १५ स्वप्ययसंपत्योरन्यतरपेक्षमाविष्कृतं हि १६ ॥