पृष्ठम्:वेदान्तकल्पतरुः.pdf/६१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५५४
वेदान्तकल्पतरौ [त्र्प्र.४ पा.४ त्र्प्रधि.५-६
 
७६०। ८
प्रदीपवदवेशस्तथा हि दर्शयति ॥ ३५ ॥

सुगं: सङ्कन्पमयेण तनूनां निष्प्रये।जनः ।
पुंसां निरात्मिकस्वसु भेगस्यनबकल्पनास ।

इत्याक्षेपिका । सङ्गति । ननु ब्रह्मभिन्नस्य जीवस्य सर्वशरीरेषु सन्निधानात् कथं सङ्कल्पिकश्रीराणां निरात्मकत्वेन पूर्वपक्षेदयंस्तचह वस्तुत इति । ननु यया स्वभावते योगप्रभावान्नानादेशधर्तानि शरीराणि येगी स्टजति तथान्यन्यधितिष्ठतु तचह स्वभावनिर्मितान्यपीति । परिच्छिन्नान्तःकरणे पहितजीबादृष्टसामग्रीहूहुनमुत्पत्तिर्भवति परिच्छि तस्य तु देशान्तरव्यऽवक्रान्तःकरणभावादभिव्यक्त्यनुपपतेरधिष्ठातृत्वमयुक्तं मित्यर्थः । ननु शरीरान्तरेष्वसंनिहिते ऽपि जयस्सच सात्मान्तरं सृजतु शरीरवदत आह न वा आत्मान्तरमपीति । स्रष्टुमर्हती त्यनुषङ्गः । स्ढज्यमानमात्मान्तर स्रष्टरन्यत्तत्स्वरूपं वा नाद्य इत्याह सृज्यमानस्येति । नापि द्वितीय इत्याह आत्मस्वे वेति। कर्तृकसभा वाभावात् मधुस्रष्टव्यत्वाभावादित्यर्थः । अस्य कर्मकर्तृभावस्य भेदाश्च . यत्वाद् भेदस्यप्रय एवाश्रये यस्येति भेदाश्रय: तत्वादिति लुपमध्यम पदे ऽयं बहुनीहिः । नन्वात्मglवुक्तदोषपरिहारायान्तःकरणानि नष्ट व्यानि तेथ चायमेव जीयो ऽभिव्यक्तः सन्नधिष्ठाता भवतु तचह्न न चान्तःकरणान्तरमिति । शैत्पतिकेन अनादिसंबन्धबतेत्यर्थः । अबरुद्धो ऽवच्छेदित: । ननु व्यवहिसदेणान्यपि दास्यन्त्राणि यथा माया- व्यधितिष्टति एवं जीवे ऽपि देहान्तराणि इत्याशङ्का तथा सति तेषु भेगाडसिद्धेर्भवे जाग्रद्वदित्युक्तिविरोध इत्यभिप्रेत्याह तस्माद्यथेति । दास्यन्वसमत्वं येगिस्दृष्टशरीरेषु व्याघनीयति शरीरत्वमिति । यदवच्छि नञ्जत्मनि भागः तदिन्द्रियग्राह्यमन्याधयचि भेगमयतनमेवंविधस्य भेग ,, ॥ २१ धिष्ठानतां विना शरीरत्वं न स्यात्तथाविधे एव शरीरत्वप्रसिद्धेरित्य । तर्हि शरीरस्वमेव येगिनिर्मितेषु कुतस्तचह स त्रिधेति । स एक धा भवति त्रिधा भवतीत्यादिकमात्मने बहुभवनं शरीरभेदोपाधिकमन्याद्- शस्य तस्यासंभवादित्यर्थः । नन्वेक्षन्तःकरणमानवच्छिन्नस्यात्मने नाना


  • अन्तःक़रान्तराणि सुज्यन्तति २ पु- पारे।

+ बहुशब्दं नात २ पु