पृष्ठम्:वेदान्तकल्पतरुः.pdf/५३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७६
वेदान्तकल्पतरौ [त्र्प्र.३ पा.३ त्र्प्रधि.३६
 
६० ॥ ९४
अङ्गषु यथाश्रयभावः ॥ ६९ ॥

ननु तन्निर्हरणनियम इत्यनङ्गबबट्टोपस नानां पृथकूफलत्वदनित्य त्वमुक्तं तत्कथमिदानीमाश्रयघनित्यतया जुझाते ऽस आह उपासनास्मि स्यादिना । नन्वी प्रयुक्रे प्रयेगविधिः काम्यफनस्थनत्वे चे पस्ती- नामनङ्गत्वात् कथं तासां प्रयेगवचनपरिग्रहस्तचह यद्यपि काम्य इति । तसत्फ तेशेनेदि । कम्यमानफलेट्टेशेनेत्यर्थः । ननु क्रत्वर्थे श्रिता उपसना: फले विधीयन्ते एतावता कथं तासां समुच्चयसिद्रित आ एवं चेति । सङ्गं प्रधानं युगपत्कर्तव्यमित्यप्रयाण क्रत्वङ्गानां समुद्यः नियमः प्रयेगवचनेन कृतः । तन्नियमेनाश्रितानामप्यपहनानां समुदयनिः यमे युक्तः । कुतः । आश्रयतन्त्रवदाश्रितानामिति येजना । नन् फल- कमनायां सत्यमुपासना अनुष्ठीयन्ते कथमासां क्रत्वर्द्धः सह नित्यं समु वित्यनुष्ठानं नित्यानित्यसंयोगविरोधाद् अत आह स च प्रयोगवचन इति । उशतीनां क्रत्वङ्गसमुच्चयविह्वर्थं फलकामना प्रवि प्रयेगविधिरेव नुष्ठापयतीत्यर्थः । कमनाया अबिधेयत्वान्न प्रयोगविधिप्रये।यत्यमिति घयममभिप्रेत्य मन्वनस्येत्यतप्त । प्रयेगविधिः फलकमननमवश्यं. भावमाक्षिपतीत्येतदृपयति यथाविहितेति । यः पश्य । यया विहितः यश्च पदर्थे यथेgिः सिद्धद्रीतः तदनरोधी प्रयोगवचने न पदार्थम् भावं नित्यत्वदितमन्यथा करोति किं त्वन्यत: प्रमितपदार्थस्वभधमनुसरती त्यये । ततः किं जातमत आह तत्रेति । क्रत्वर्थेनमुद्भयादीनां यथा ऽन्यन्नित्यं फनं पराममन्तरेणम्यते तद्वदाम्ननादित्यर्थः । ननु विश्व जिदथे। पटनाश्रवणे ऽपि फलं कल्प्यते तद्वदिदं किं न स्यादत आह सथाभावस्य चेति । फलवत्संनिधावकसवेन फल झन्पनानुपपत्तेस्ता या । भाघस्य संभवादेतानुनीयान्नियमेन समुद्विनेतु प्रयेगवचन इत्यर्थः । ननु विध्युपाधित्वादुद्वंशे ऽपि समुच्चयेन प्रयत्नेस नेत्याह मानान्तरानुसारी ति । विघjहणं दृढंशस्य लक्षणं मानान्तरप्रमितायुद्देश्यत्वव्यायात ६७१ ॥ १४ इत्यर्थः । उपसंहरति तस्मात्कामानमिति । सत्यप्यपासनाश्रयणं नित्यत्वे उपासनानां कामयबद्धनामनित्यत्वमिति प्रतिज्ञ। अस्य हेतुः


या • • ३ प• ३ सू" ४२ }