पृष्ठम्:वेदान्तकल्पतरुः.pdf/५३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७७
यथाश्रयभघाधिकरणम् ।

नित्यानित्यसंयोगविरोधादिति । उदीयादीनां हि नित्यः क्रतुसंयेग उपासनानामनित्य: फलसंयोगः । एते। चेतरेतरविरुद्द उद्यादीनां च नित्यः त्यानित्यत्वे इतरेतरविरुढी धर्मबापादयत इत्यर्थः । नन्वाश्रयसन्नाबादपि- तेपासुननित्यत्वमुक्तं ततश्च समुच्चयनियमे उपस्तीन प्रयेगविधािने तदर्थं कामानां नित्यत्वमप्यप्यमिति तचाह इदमेव चेति । यया। धूमस्याग्नितः स्वत्वे ऽपि न यावदन्यनुवृत्तिः किं तु सत्येऽग्नौ भवनमेवं सत्येचाग्नये भवनं ततन्त्रता इतश्चाऽनित्यानामप्याश्रयतन्त्रत्वोपपत्तेर्न तत्सिद्धै कमानां नि त्यत्वं प्रयेगविधिनाऽऽप्यमित्यर्थः । एवमधिकरणस्यार्थमुक्का ग्रन्थ संयोजन करोति अपिर्भिन्नक्रम इत्यादिना । भिन्नक्तमत्वमभिनयेन दीयत दुरु प्रीतमपीति । एवं हि येजिते यया प्रशंसाधिक्यं लभ्यते न तया होतृषदना- दपीति येजितइति वेदान्तरोदितं प्रणवः स्ववेदे वेङ्कथं तयोरेकत्वज्ञानमय खलु य उद्भीयः च प्रणयः यः प्रणवः स उद्यः इत्युपासनं तत्समर्थादुद्धता स्वकर्मण्युद्वृधत्क्षतं स्वरादिप्रमदः यं जातं तद्वत्कृतसम्यशस्त्रशंसनं हेतुं कृत्ब। समादधाति देवदादव्यापिनः प्रणवस्य स्ववेदगतेद्भयस्य चैकत्वस्य तेन चिन्तितत्वादित्येतमर्थं होतृषदनार्द्रयार्थेत्यादिश्रुतेर्दर्शयति वेदान्तरे दितेत्यादिना । दुरुहूतमेव व्याचष्टे वेदान्तरोदिते चेति । ऋग्वेदापेक्षया ६७२ । ९ सामवेदे। वेदान्तरम् । एवं वाक्यं यजयित्वा तस्मिन् समुच्चलिङ्गदशैनवच टकं भाष्यमवतारयति एवं ब्रुवन्निति। अन्वयमुखेनेति । आश्रयसाधारण्ये आग्निरुखाधारण्यमन्वय: स आश्रयसाधारण्याभवे आश्रितसाधारण्यभघ. पव्यतिरेकंव्याख्यया भाष्ये दृढीकृत इत्यर्थः । चमसं चेनयेद्धय स्तोचकर पार्थमुपकरोति प्रेषति । एवंविदिति । ऋग्वेदादिविहिताङ्गलेपे व्याहू- प्तिहेमप्रायश्चिमदिशत्वं ब्रह्मण एवंविध* ॥

इति श्रीपरमहंसपरिव्राजकमलानन्दविरचिते वेदान्त झपप्तरे।

तृतीयाध्यायस्य तृतीय: पादः यस्मिन् पादे आदितः अधिकरणन ३६ सूत्र ६६


अत्र दत्रिणं यथाश्रयभार्याधिकरणं पूर्णम् । तत्र सूत्रण ई-जेषु यथाश्रयभावः ६१ शिष्टेश्च ६२ सम्हरात ६३ गुण साधारण्ययुतेश्च ६४ न वा ससहभया अतः ६५ दीनाञ्च ६६ ११७ ४२५