पृष्ठम्:वेदान्तकल्पतरुः.pdf/६३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वेदान्तसूत्रपाठः

अक बार सूः अधिक

  • एतेन सी व्याख्याता व्याख्याताः १४ ८

२८ एवं चात्माकारस्यम् २ २ ३४

  • एवं सुक्तिफलनियमस्तव्यस्यायधृते

तदवस्स्वधृतः ४ ५२ १७ एवमप्युपन्यासात् पूर्वाभावाद्वराध वाद रायपः • ४ ४ ७ ३ ॐ ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात् ३ ४ ५१ ९६ क. कम्पनात् •• १ ३ ३६ ११ करणवच्चेन्न भेगादिभ्यः ४०

  • कत शास्त्र यवत्त्वात्

२ ३ ३३ ९४ है । A = A A = } + ० ० कमकर्व्यपदेशाच कल्पनेपदेशाच् मध्वादिवदविरोधः १ ४ १ कामकारेण चैके ३ ४ १५ कामाच नानुमानापक्ष। १ १ १८

  • कामादीतरत्र तत्र चायतनादिभ्यः .. ३ ३ ३६५
  • काम्यास्तु यथाकामं समुच्चीयेरन बा

पूव हेत्वभावात् ३ ३ ६१ ३५

  • कारणत्वेन चाकाशादिषु यथाव्यपदि

टोक्तेः ••• १ ४ १४

  • कायं बादरस्य गत्युपपत्तेः ४ ३
  • कार्याख्यनादपूर्वम् ३ ३ १८ &

कायात्ययं तदध्यक्षेण सह्यतः परमभिधानात् ४ ३ १०५ कृतप्रयत्नपेक्षस्तु विहितप्रतिषिद्धवैययी- दिभ्यः २ ३ ४२ १६ • । ८ ॥