पृष्ठम्:वेदान्तकल्पतरुः.pdf/६३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अक्षरक्रमानुसारी ।

• पा स• अध •

  • कृतात्यये ऽनुशयघान् दृष्टस्मृतिभ्यां

यपेतमनेवं च कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपे वा २ कृत्स्न भवतु गृहिणे पसंहारः •• ३ ४ ४८ १४ क्षणिकत्वाच २ ३१ क्षत्रियत्यगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् १ ३ ३५ १० गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च र १ ३ २ १५ ५ गतिसामान्यात्

  • गतेरर्थवत्वशुभधया ऽन्यथ हि विरेधः ३ ३ २६ ११

गुणसाधारण्यश्रश्च • ३ ३ ६४ ३६ गुणद्ध लेकवत् १३ गुहां प्रविष्टवात्मानं हि तद्दर्शनात् १ ५१ गन्नात्मशब्दत् श्रेण्यसंभवात् ण्यसंभवात च. चरादिवन्तु तत्सहशिष्टधादिभ्यः ४ १

  • चमसवदविशेषात्

घरणादिति चेन्नोपलक्षणार्थंति काष्र्णाजिनिः ३ १

  • चराचरव्यपाश्रयस्तु स्यातपदेशे

भाक्तस्तद्भावभावित्व २ ३ १६ १० चिति तन्मात्रेण तदात्मकत्वादित्यैङ्ग्लेमिः ४ ४ ६ ३

२८ २ छन्दत उभयाविरोधात् छन्दभिधानानेति चेन्न तथा चेतोपनिग- दात्तथा हि दर्शनम्