पृष्ठम्:वेदान्तकल्पतरुः.pdf/४५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९८क
सर्ववेदान्तप्रत्ययाधिकरणम ।

त्वमुत्सर्ग: स च बलवदपवादकेन बाथनीय: । न च इहैत्तदस्तीत्यर्थः । किं त्तट्टलवदपवादकं तदाह गुणश्रवणे हीतेि । यच हि* वाक्ये गुण: ५८५ । ११ श्रूयते तच गुणविशिष्टकर्मविथाने विशेषणं विशेष्यं च विधातव्यं तदा विधि गेरवं स्यात् । तत्र हि गुणमाचविधानप्रयुक्तलाघवाय विधिना विशेष्यकर्म णे ऽनुवादे ऽपेदयते । तदपेक्षायां बुद्धिसन्निधानस्येपकार इत्यर्थः । उदा हरति तथेति । ननु समिदादिवाक्यं नाभ्यासात् कर्मभेदे उदाहरणं समि दादिगुणाद्वेदप्रतीतेरत आह न चात्रेति । समिधेग्नश्राज्यस्य व्यन्त्वित्या दिमन्त्रैरेव सम्मिटादिदेवतासंबन्धसिद्धेस्तत्प्रख्यानशास्त्र:+ समिदादीनि नाम धेयानीत्यर्थः । अङ्गीकृत्य गुणवचनत्वमाह प्रगृह्यमाणेतेि । केन वचनेन विहितमिति किंवचनविहितम् ! किंवचनविहितं च तत् किंकर्म चेति किंवच् नविहित्किंक्रर्म ! तद्धनुवादेन घकस्य वाक्यस्य गुणविधित्वमित्ति न विनिग म्यते इत्यर्थः । न चाग्नेयादिकर्मसु गुणविधि: । तेषामुत्पतिशिष्टान्याद्यविरो थादिति । यदि नामधेयानि समिदादीनि तर्हि नान् शव भेदेो नाभ्या सादत आह न चापूर्वमिति । पूर्वकर्मानन्वयीत्यर्थः । अनन्वयित्वे हेतु विधानाऽसंबद्धमिति । ननु ज्येतिरादेरपि विधिना संबन्धे| ऽसिट । एतेनेत्यनुकृष्य यजेतेति विधिसंबन्धावगमादत्त अह प्रथममिति । ज्ये तिरित्यादिनाम हिँ प्रथमं विधानेनाऽसंबद्धमवगतं पश्चात् त्यस्य विधिसं धन्थ: । स च विधास्यमानकर्मनामधेयत्वेनाप्यविरुद्धः । समिदादि तु प्रथ ममेव विधिसंबद्धमिति न पूर्वकर्मबुद्धिविच्छेदकमित्यर्थः । तस्य देचतेति । तस्य पुरुषकृतस्य कृते त्यागस्यासेवनाधिकस्य प्रक्षेपाधिकस्य हेमस्याव छेदद्या य: पुरुषप्रयव एकस्यां शाखायां चेाद्यते स एव श्॥खान्तरे चेदत्त यथेत्यर्थः । दाष्ट्रान्तिकमाह एवमिति । ५८७


जै• सू. अ. १ पा• ४ सू. ४ ।। यत्र चेति । पुः पाः । मनु यदीनि ५ पु. पाः ।

  • अवशेोधादिति २ पुः ।

। विधानासंबन्ध इति ३ पु• एाः ।