पृष्ठम्:वेदान्तकल्पतरुः.pdf/४५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९८ख
वेदान्तकल्पतरौ [त्र्प्र.३ पा.३ त्र्प्रधि.१
 

शाखान्तराधिकरणेनास्याऽपैौनरुतयं सूचभाष्याभ्यामुक्तमुपपादयां ५८७ । ५ युक्तमिति | शाखान्तराधिकरणे हि एकस्यां शाखायाम् अग्नेषेमीयस्य कादशकपालत्वमपरस्यां द्वादशकपालत्वमिति रूपभेदात् कर्मभेद: शङ्कित सिट्टान्ते तु त्येबैिकल्प इत्युक्तम् । तद्युक्तम् । कपालनसंख्ययेोरुत्पन्नशिष्ट येरुत्पत्तावेकरूप्येणावगम्यमानकर्मप्रत्यभिज्ञाबाधकत्वेन कर्मभेदकत्वाभावा त् । अग्निगतपञ्चसंख्यायास्तु उत्पत्तिशिष्टत्वाद् वाजिनषट् भेदकत्वमिति शङ्गेत्यानादगतार्थत्वमित्यर्थः । अग्निहोचस्येत्यशुद्धः पाठ । अग्निहेोचे कपालाऽभावात् । अथवा ऽग्नैा हेाचं हेम इति अग्नीषेमीय एवाच्यते ।

एण्वकादशकपालत्वादेरुत्पन्नशिष्टत्वमिति वदत्ता वाचस्पतिना कास्यां चिच्छाखायाम् अग्नीषोमीयेा भवत्तौति केवलेनात्यतिवाक्यं दृष्टमिति गम्यते । इतरथा ऽग्नौषेमीयमेकादशकपालमित्यादै संख्ययेरुत्पत्तिशिष्टत्वादिति उत्पतिशिष्ट पञ्चसंख्यैव न षट्संख्या षष्ठस्याग्नेरनूद्यमानत्वादिति परिहति पञ्चैवेति । संपादिका उपास्यारेकाय । अग्निरेवाग्निरित्यादिना मुख्याग्निसमिदादेरनुवादाटुपास्यत्वव्यावृतिबँध्यतइत्यर्थः । एवं षष्ठाग्नेरनुवादद्यत्वमङ्गीकृत्य एरिहार उक्तः ।

इदानीं षडप्यग्नयः शाखाद्वये ऽप्युपास्या: पञ्चसंख्या त्वमुख्यानग्नीनु येपिदादीनवच्छेतुमित्यभिप्रेत्या अथ वा छान्देोग्यानामिति । छन्देॉगेन दृष्टां शा इदानीं पञ्चसंख्या उपास्याऽग्निविशेषणत्वेन न विर्थीयते किं त्वनू दद्यते । अग्नयस्तु पञ्च शाखाद्वये ऽप्यविशेषेणापास्यत्तया विधीयन्ते अधि , । १५ कस्तु षष्ठ ऽग्निर्विकल्प्यते इति परिहरति अथ वा भवतु वाजसनेयेि नामित्यादिना । प्रचयशिष्टेति । एकैकशे। ऽग्निषु विहितेषु तेषां


प्रत्यभिज्ञाया श्रवाधकत्वेनेति ३ पुः पाः ।

  • अग्ने हाम इति ३ पुः पाः ।

5 प्रतीयते इति पाठान्तरम् ।