पृष्ठम्:वेदान्तकल्पतरुः.pdf/६५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२
वेदान्तसूत्रेषु निर्दिष्ट दृपयः ।

बादरायणः ( ८) अ पार सू १ अrधकापदेशात्तु बादरायणस्यैवं तद्दर्शनात् २ अनुष्ठेयं बादरायणः साम्यश्रुतेः ३ ४ { ३ एधमप्युपन्यसापूर्वभावादवरोधं बादरायणः ४ ४ ७ ४ तदुपर्यपि बादरायणः संभवात् १ ३ २६ ५ द्वादशाहस्रङमय बादरायण ऽतः ४ ३ १२ ६ पुरुषार्थो ऽतः शब्दादिति बादरायणः ३ ४ ५ ७ पूवतु बादरायण हंतुव्यपदेशात् ३ २ ४१ ८ अप्रतीकालम्बनात्रयतीति चादरायण उभयथा - ••• Iतत्तश्च 3A ४ ३ १५ १ ३ ३३ २५ १ ३ ३३

  • भवन्तु बादरायणे ऽस्त्विति -

बादरिः (३) १ अनुस्मृतबोरिः २ अभवं बादरिह देवम् ३ सुटतदुष्कृते एवेति तु बादरिः वामदेवः (१) १ शास्त्रदृष्ट्या तूपदेशे वामदेववत् । ४ ४ १0 • ३ ११ ११ २० १ १ ३0 इति ।