पृष्ठम्:वेदान्तकल्पतरुः.pdf/४७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१५
समानाधिकरणाम् ।

विद्याविधित्वमित्ति पूर्वपत्रमाह इहेति । अभ्यासाधिकरण"न्यायमेव प्रकृते येजयति द्वयेोरिति । निर्गुणे हि कर्मणि विहिते तदनु गुणे विधीयते ६०५ । ९ यथा ऽग्निहेोचं जुहेर्तीति विहितनिर्गुणकर्मानुवादेन दछा जुहेार्तीति दधि गुण: । शाण्डिन्यविद्याविध्योस्तूभयेारपि सगुणत्वान्नान्यत्तरस्यानुवादतेत्याह न च गुणान्तरेति । सगुणत्वे ऽपि द्वयेयात्रैक्ययेरन्यतरस्यानुवादत्वं भवति यथा ऽऽग्नेये ऽष्टाकपालेा ऽमावास्यायां पैर्णमास्यां चाच्युते भवतीति काल द्वयान्विताग्नेयविध्यन्तर्भावादद्यदाग्नेयेष्टाकपालेा मावास्यायां भवतीत्येक्रक्रा लाग्नेयवाक्यस्यानुवादत्ता न तथेह वाक्यद्वयार्थयेरिंतरेतरचान्तर्भाव इति गमयितुं गुणान्तरेत्यन्तरशब्द: । अग्निरहस्ये हि स आत्मानमुपासीत्त मने। मयं प्राणशरीरं भारूपमाकाशात्मानं कामरूपिणं मनेाजवसं सत्यसङ्कल्यं सत्य धृतिं सर्वगन्धं सर्वरसं सर्वा दिशे ऽनुसंभूतं सर्वमिदमभ्यात्तमिवाक्य नादरं यथा व्रीहिर्वा यषे। वेत्यादयेा बहुतरा गुणा आम्नाता: । आरण्यके तु मनेामये ऽयं पुरुषा भा: सत्यस्तस्मिन्नन्तदये यथा व्रीहिर्वा यवेा वा स एष सर्वस्य वशीत्यादय: स्ताका : । तच वशित्वादयेा नाग्निरहस्ये कामरूपि त्वादयश्च नारण्यके ऽत इत्रेत्रानन्तर्भावान्नानुवादतेत्यर्थः । अपि दवा मार्गेण विधित्वे ऽथिका एव गुणा: प्रयेरन् न तुः समाना मनेनामयत्वा दय: अत्ता ऽप्युभयच विदद्याविधिरित्याह समानगुणानभिधानेति । पर्वपदतं निरस्यति नेति । सिद्धान्तं प्रतिजानीते ऐककम्र्यमिति । ऐकवि दद्यमित्यर्थः । शत्रविदात्वे हेतुमाह एकत्वेनेति । उभयच मनेामयत्वादि गुणविशिष्टपुरुषप्रत्यभिज्ञानादित्यर्थः । ननु समानाऽसमानगुणवत्तयेभयेार पि वाक्ययेारतुल्यत्वात् ऋ विद्याविधिः क वा गुणविधिरिति न ज्ञायते ऽत आह न चागृह्यमाणेति । हस्तिनां समूहा हास्तिकम् । अश्वानां ६०५ । १६ समूहेो ऽश्र्वीयम् । शक्तियष्टिधनुःकृपाणप्रासा: प्रहरणानि येषां ते तथे। क्ता: । कटग्वेदे यजुर्वेदे च प्रयमाणज्योतिष्टोमस्य तावदेकच विधिरन्यच गुणविध्यर्थमनुवाद इति स्यिते छ विधानमित्यनिर्णयग्राफ़ा यजुर्वेदे दीक्षणीया दद्यभूयस्त्वेन तचैव विधीयत्तइति सिद्धान्तितं शेषलक्षणे । एवमचापि धर्मभयस्त्वादग्निरहस्ये विद्याविधिनिर्णय इत्यर्थः ।


न त्विति नास्ति २