पृष्ठम्:वेदान्तकल्पतरुः.pdf/४७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१४
वेदान्तकल्पतरौ [त्र्प्र.३ पा.३ त्र्प्रधि.६-१०
 

स्यादित्याह क्रत्वर्थपुरुषार्थयेरित्यादिना । ननु नित्यश्रुत्यर्थानुवादि ६०४ । ६ त्वमनित्याया: स्मृतेः किं न स्याटत आह न च स्मार्तस्येति । स्मृत्य नुमित्तयुतेव्यापकविषयत्वात्तत्सिद्धार्थानुवादिनी श्रुतिः स्मृत्यपेक्षया ऽप्यनुवा दिनी स्यादित्यर्थ । अत एवाचमनस्यान्यत: प्रायत्वादाचमनबासेादृष्टयों रुभयेारपि न विधानमित्यर्थः । अयमपदतं निराकृत्य पुनरपि मध्यमे पदे ऽधिकं टूषणं बलु न चाथमित्यादिभाष्यं व्याचष्ट श्रेोत्तव्याभाव इत्या दिना । आचमनपर्यलेाचनया ऽननन्दावादे न स्तुत्यर्थ इत्युक्तम् अनग्नत्ता सङ्कल्पपर्यालेाचनया ऽप्येवमेवेत्याह अपि च मानान्तरेति । स्तावक स्तुतिहेतुरित्यर्थः । आचमनस्यान्यत: प्राणिमुक्तां निगमयति न चाचम नमिति । प्राणविद्याङ्गत्वेन यदा आचमनं विधीयते न त्वनूद्यते तदा नैमित्तिके नित्याधिकारस्य प्रसङ्गसिद्धेरावृन्यनाचेपा छुट्टर्थत्वं प्राणविदद्यो पकारार्थत्वं चेत्युभयार्थत्वमाचमनस्य स्यात् । सिट्टान्ते त्वाचमनानुवाटेन वासेदृष्टेर्विधानानायं प्रसङ्गः दृष्टः शुझर्याचमनसंबन्धस्यानुवादसामध्ये सिट्रेरकल्पयत्वादित्येवमर्थपरत्वेन भाष्यं व्याचष्ट अपि चैकस्य कर्मण इति । परिधानार्थत्वा चेत् िभाष्ये परिधानशब्दः परिदधर्तीति श्रुत्तिगत्तपरिथानं युक्त सर्वान्नदृष्टरपि सिद्धान्तसंमताया अपुत्वादित्याशङ्कयाह अशच्दत्वं चेति । शब्दं दृश्यं शब्दप्रकाशितं ज्ञेयं प्राणस्य सर्वन्नत्वं तन्नान्तरी यकत्वेन दृष्टिज्ञप्रिशब्देन क्रियमाणेपलभ्यते अभ्यवहारस्तु न क्रियते ऽपीति न बुट्टिस्य इति बैषम्यमित्यर्थः । कथं चिद्येोग्यतामात्रेणेति । प्राणस्य समस्तमन्नं श्रुतं प्राणविच्च त्वदात्मति तेनापि सर्वमन्नमभ्यवहृतं त्प्रायशब्ट: * ॥

६०५।८
सम्मान एवं चाभेदात् ॥ १९ ॥

पूर्वच प्रामाचमनानुवाद्धेनाऽनग्नत्ताचिन्तनं विधेयमित्युक्तम् इह तु वाक्यये: कस्य विधित्वं झस्य वा ऽनुवादत्वमित्यनिश्वयाट् द्वयेारपि


अत्र नबमं क्रार्याख्यानाधिकरणं पूर्णम् । तत्र मूत्रम् १-कार्यालयानाद्धपूबैम् १८ ॥