पृष्ठम्:वेदान्तकल्पतरुः.pdf/४८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२७
श्रुतिलिङ्गयेार्बलाबलविचारः ।

विनियेग इव विरुद्ध इत्यर्थः । उपस्थातव्य इति । प्रकाशयितव्य इत्यर्थः । कटचः प्रकाशनव्यतिरेकेण कार्याभावात् । यदि सामथ्यैज्ञानं नापेक्षते प्रति: त्तर्हि येन्यतावधारणं व्यर्थ स्यादित्यग्निना सिजेदित्यपि प्रमाणं स्यात श्राह श्रवगते त्विति । यथा स्फोटे जाते वङ्गेर्दहशक्तिज्ञेयते न तु दाहकत्वं व:ि शक्तिज्ञानापेदवमेवं श्रुतेः शेषत्वे ज्ञाते ऽनन्तरं तादृशी शक्ति कल्प्यते अत्ता नायैगतसामथ्यैज्ञानं विनियेागक्रारणमित्यर्थः । तदितेि तस्मादर्थे । ननु यदि विनियेागेोत्तरकालमथैसामध्ये विनियेागनिर्वाहाय्य चाह श्रुतिविनियेोगादिति । मन्त्रे ह्यभ्रान्तया श्रुत्या विनियुज्यते । तव यदि भुख्यं सामथ्यै न दृश्यते तर्हि प्रयमावगतविनियेगस्यासंजात्तवेि ल्पनीयं त्वचोक्त संदेहावसरे प्रभवति हि स्वॉचित्तायामित्यादिनेति । एवं श्रुत्यनपेक्षत्वपरं श्लेाकस्य पूर्वार्द्ध व्याख्याय लिङ्गस्य सापेक्षत्वेन दैौर्बल्य तिपादकं द्वितीयाट्टै व्याचष्ट लिङ्ग त्वित्यादिना । तस्य त्विति । दर्शएगमासप्रकरणाम्नानसामथ्यैदित्यर्थ तद्न्य थानुप- ६१५ । १५ पत्त्येति । इन्द्रस्वरुपाभिधानान्यथानुपपत्येत्यर्थः । ननु यथा प्रत्यक्षेणा नि बाध्यते ऽनुमानेनापि एवं लिङ्गश्रुतिभ्यां मन्त्रस्येन्द्रे गार्हपत्ये च विनेि येगे। बाध्यतां तथा च तुल्यबलत्वमत आह श्रेrताद्विनियेागादिति । अर्थविप्रकर्षादिति । शब्दप्रकाशितार्थेन सह्यार्धिक्रस्यार्थस्य विप्रकर्षात् संबन्धायेाध्यत्वादाकाङ्कितविनियेोगप्रकाशिक्रा . श्रुतिरैन्टोन्द्रं प्रकाशयेदित्येवं रुपा कल्पयितुमुचितेत्यर्थः । नियेोग आज्ञा । अनुयेाग आदेतपः । प्रक्रा न्तव्यापारः प्रतिपत्तेति शेषः । प्रथमां मुख्यवृत्तिं यद्यजहतिष्ठतर्हि प्रसह्य+ जध्वन्ययापि वृत्त्या नेयमित्यर्थः । कल्पयाम्यन्तउपस्तरणइति । वृत्तस्य धारया सुशेवं कल्पयामीति लिङ्गाटुपस्तरणं प्रतीयत इत्यर्थः । आसादनं स्थापनम् । उभयच कृत्स्नमन्त्रप्रयेागस्य प्रमाणभूतमेकवाक्यत्वमेव दर्शयति एतदपेक्षे हीति । एकवाक्यतापूर्वकं सामथ्र्यक्रल्यनालिङ्गस्योपजीव्यं वाक्यं लिङ्गाटू लवदिति सेादाहरणमाह इह हीत्यादिना । यत्तत्यदसमभिव्याहारे।


प्रत्यक्षादप्यग्निरिति । पुः पाः ।