पृष्ठम्:वेदान्तकल्पतरुः.pdf/४६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०८
वेदान्तकल्पतरौ [त्र्प्र.३ पा.३ त्र्प्रधि.५-७
 

वावयार्थे प्रत्यक्तदृष्टो छटेो ऽन्वतीति फल्नविधिपरे एवं विद्वानिति वाक्ये ऽन्यव्यावृन्तिपरत्वमेवंशब्दस्य न युक्त वाक्यभेदप्रसङ्गादिति केशवाक्तमयुक्तम् । वाक्यद शाखान्तरीयमपि वसिष्ठत्वादि गुणिद्वारेण सन्निहितमभिधेयमिति भवति ५९७ । २१ शाब्दमत्तश्च वाक्यार्थे ऽन्वेतीति सिद्धान्तयति सत्यमित्यादिना । एवं च सिद्धान्ते संनिहितसमस्तथमेपरामशेिन णवंशब्दस्यानुवादकत्वात् फलपरत्व मेब कैौार्षीतकिंवाक्यस्येति वेदितव्यधु । जुहापस्यायित्पन्नतुः संनिहित: स च जुहूयदस्य लक्ष्य इति नाऽशाब्द इत्यर्थः । उपास्यफलप्रत्यभिज्ञा नादिति । उपास्यप्राणस्य प्रत्यभिज्ञानात्तदालिदवणफलस्य प्रत्यभिज्ञानाचे त्यर्थः । भाष्ये कैषीत्पब्रिाह्मशागतेनैवंशब्देन वाजसनेयिब्राह्मणगत्तगुणए रामशेऽभावाङ्गीकारे न युक्त: उकप्रकारेण तत्परामशस्यपि संभवषादत् श्राह तथापीति । शाखान्तर्ररोधगुणापसंहारे ऽपि स्वशाखागतगुणस्वीका रात्कष्यं प्रतहानिप्रसक्तिर्यता भाष्ये निषिध्यते ऽत् प्राह केवलस्येति । केवला हि स्वशाखायां शृतास्त्वषां कैवल्यहानिरप्रतापसंहारं सतीति शङ्केत्यर्थः ।

निःश्रेयसं प्रैष्टयं तस्यादानं निर्द्धारणं प्रस्तूयत इत्यर्थः । अहंप्रेयसे आत्मश्रेष्ठत्वाय । यष्टया प्राणे वागादिभ्य: श्रेष्ठस्तयाउ तथाउशब्दे ऽप्यर्थे : । एवं विद्वानपि प्राणे प्रैष्ठयं विदित्वा उपास्यप्राणात्मत्वप्रश्या प्रैष्ठयादिगुणान्वितो भघति ॥

५९८।१०
त्र्प्रानन्दादयः प्रधानस्य ॥११॥

प्राणस्य सविशेषत्वाद्युत् : शाखान्त्रीयवसिष्ठत्वाद्युपसंहारो ब्रह्म णस्तु निर्विशेषत्वात् स्वशाखागतथमैरेव प्रमितिसिद्धेनानन्दाद्युपसंहार त प्रत्यवस्थानात्सङ्गतिः । ननु वेदब्रहदैक्याद् गुणापसंहार उत्सर्गप्राप्तो न चाचापवादकमेवंशब्दवत् किं चिटुपलभ्यते तत्किमर्थमधिकरणमारभ्यते ऽत् आह शुणविधानस्येति । यद्यनन्दादयेो ब्रहँदैक्यात्सवैशाखासूप


अत्र पञ्चमं सर्वभेदाधिकरणं पूर्णम् । तत्र सूत्रम् १--सर्वेभेदादन्यत्रेमे १0 ।।