पृष्ठम्:वेदान्तकल्पतरुः.pdf/४८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२९
वाक्यानिङ्गस्य बलीयस्त्वम् ।

दुत्तरेण पुरोडाशमासादयेदित्येवंरूपां कल्पयति । तत्तः किं जातमत्त आह तथा चेति । एकं विनियेगं कर्तु वाक्यलिङ्गये: सहप्रस्थितयेया: वाक्ये ६१० । २१ लिङ्गं कल्पयितुमुपक्रान्तवति एकैकमन्त्रभागगतं लिङ्गं वाक्यक्रल्यलिङ्गादपि विनियेगफलं प्रति प्रत्यासन्नां श्रुतिं कल्पयति । वाक्यक्रल्पिते च लिङ्गे प्रतिं कल्पयितुमुपक्रान्ते लिङ्गक्रन्पिता श्रुतिर्विनियेगं गृह्णाति गृहीते च तया तस्मिनु वाक्येन लिङ्गद्वारकल्पिता श्रुतिरेकसेIपानान्तरितत्वात्फलम नवाप्य विलीयते । आह चाच निदशेनमाचायेसुन्दरपाण्डय: ।

नि:श्रेण्यारोहणप्राप्यं प्रामि।चेचापपादि च ।
एकमेव फलं प्रामुभावारोहते। यदा ।
एकसेापानवत्यैके। भूमिष्ठश्चापरस्तये।
उभयेश्च जवस्तुल्य: प्रतिबन्धश्च नान्तरा ।
विरोधिनेास्तदैकेो हिं तत्फलं प्रामुयातये: ।
प्रथमेन गृहीते ऽस्मिन्पश्चिमेो ऽवत्तरेन्मुधा ॥ इति ।

एवमुनिरचापि द्रष्टव्यम् । यदि निङ्गाभ्यां मन्त्रभागयेrरर्थभेदवाक्यं भङ्का विनियेगिस्तर्हि देवस्य त्वेत्यचापि लिङ्गाद्वाक्यं भङ्त्वा भेदेन विनि ग: स्यात् । तथा चाचापि समवेतार्थसटनादिपदातिरिक्तपदानां मन्त्र भागाभ्यामेकत्राक्रयता न स्यादत आह यत्र त्विति । यच विरोधकं पृथक् ६१८ । १ कर्मसमवेतार्थप्रकाशनसामथ्र्यै नास्ति तच समवेतार्थेनैकेन पदेन द्वाभ्यां चिभिर्वा पदैर्यकवाक्यता सा कापि कर्मण्यसमवेत्तार्थानां पदान्तराणां वैय थ्र्यपरिहाराय स्वानुसारेण सामथ्यै कल्पयतीति भवति तच वाक्यस्य विनि येrञ्जकत्वं न त्वच । पृथक्कर्मवन्तेिपदार्थग्रकाशनादित्यर्थः । उक्तं च ।

पदान्तराणि यचा वदेयु: कर्मवर्तिनम् ।
रुचेवमित्तरेषां तु वाक्यमप्यगतेर्वरम् ॥ इति ।

एवमिति लिङ्गाद्वाक्यभङ्ग इत्यर्थः । प्रकरणवाक्ययेर्विरोधमुदाहर्तु वाक्यलक्षणमाह अत्र चेति । प्रकरणलक्षणमाह लब्धेति । कार्यान्तरापेक्षा- ६१८ । ऽ वशेन प्रकरणत्वं शबरस्वामिसंमतमित्याह कर्त्तव्याया इति । प्रधानवा


वाक्यलिङ्गाभ्यामिति । ३ पुः पाः । + धाकाभेट इति २ पुः याः । ४२६